________________
८७ सप्ताशीतितमोऽध्यायः ] पद्मपुराणम् ।
१४२९ ये जनास्तु सुरश्रेष्ठे न दाहो नारको भवेत् । स्वर्णपात्रे तथा रौप्ये ताने वा च सुरेश्वरि ॥ ५ मृन्मये वाऽथ कर्तव्यं शयनं विष्णुसंज्ञकम् । तत्र तोयं च संस्थाप्य शीतलं गन्धवासितम् ॥ ६ तस्मिंस्तोये ततो विष्णोः स्थापनं कारयेद्बुधः । गोपालनाम्नी मूर्तिश्च रामनानी तथाऽपि वा शालग्रामशिला वाऽपि स्थापनीया विशेषतः । प्रतिमा वा महाभाग(गे) तस्य पुण्यमनन्तकम् ८ यावद्धराधरा लोका यावद्रविकरा भुवि । तावत्तस्य कुले कश्चिन्न भवेद्देवि नारकी ॥ तस्माज्ज्येष्ठे महादेवि तोयस्थं पूजयेद्धरिम् । वीततापो नरस्तिष्ठेद्यावदाभूतसंप्लवम् ॥ १० सुशीतले तथा तोये तुलसीदलवासिते । शुचिशुक्रगते काले पूजयेद्धरणीधरम् ॥ ११ शुचिशुक्रगते काले येऽर्चयिष्यन्ति केशवम् । जलस्थं विविधैः पुष्पैर्मुच्यन्ते यमयात(साद)नात्।। जलप्रेष्ठो यतो विष्णुर्जलशायी जलप्रियः । तस्माद्रीष्मे विशेषेण जलस्थं पूजयेद्धरिम् ॥ १३ नीरमध्ये स्थितं कृत्वा शालग्रामसमुद्भवम् । येनाचितं(तो) महाभक्त्या स भवेत्कुलपावनः॥१४ कर्कराशिगते सूर्ये मिथुनस्थे विशेषतः । येनाचितो हरिभक्त्या जलमध्ये तु सुन्दरि ॥ १५ द्वादश्यां तु विशेषेण जलस्थजलशायिनः । येनार्चनं कृतं तेन कोटियज्ञशतं कृतम् ॥ १६ निक्षिप्य जलपात्रे तु मासे माधवसंज्ञके । माधवं येऽर्चयिष्यन्ति देवास्ते न नरा भुवि ॥ १७ पात्रे गन्धादिकं कृत्वा यः क्षिपेद्गरुडध्वजम् । द्वादश्यां पूजयेद्रात्रौ मुक्तिभागी भवेद्धि सः॥१८ अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः । हेतुनिष्णश्च पश्चैते न पूजाफलभागिनः॥ १९ तथा महेश्वरं देवं जलस्थं जगदीश्वरम् । पूजयेद्यो नरो नित्यं महापापैः प्रमुच्यते ॥ २० ॐ ह्रां ह्रीं रामाय नमः । इति मन्त्रेणे देवेशि पूजनं तत्र वे स्मतम् ॥ ॐ क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय नमः । इति मन्त्रेण गिरिजे उदकं चाभिमन्त्रयेत्॥ देवदेव महाभाग श्रीवत्सकृतलाच्छन । महादेव नमस्तेऽस्तु नमस्ते विश्वभावन ॥ २३ अयं गृहाण भो देव मुक्तिं मे देहि सर्वदा । नानाविधैः सुपुष्पैश्च पूजयेद्गरुडासनम् ॥ २४ सर्वबाधाविनिर्मुक्तो विष्णोः सायुज्यतामियात् । रात्री जागरणं तत्र(कृत्वा) द्वादश्यां सुसमाहितः भक्तिपूर्व भजेद्देवं विष्णुमव्ययमक्षयम् । एवं वैशाखसंबन्धी भक्तिभावेन तत्परैः॥ २६ उत्सवो विष्णुसंज्ञस्तु कर्तव्यो भक्ति मिच्छुभिः। आगमोक्तन मत्रेण विधि तत्र प्रकारयेत् ॥ २७ कृते सति महादेवि कोटियज्ञसमं फलम् । रागद्वेषविनिर्मुक्तो महामोहनिवर्तकः ॥ इह लोके मुखं भुक्त्वा याति विष्णोः सनातनम् । ब्राह्मणो भक्तिभावेन यः करोत्युत्सवं भुवि सर्वपापविनिर्मुक्तो वैकुण्ठं गच्छते ध्रुवम् । वेदाध्ययनहीनोऽपि शास्त्राध्ययनवर्जितः ॥ ३० हरिभक्तिं तु संपाप्य लभते वैष्णवं पदम् । आत्मारामः सदामुक्तो विजितात्मा भवेत्तु सः॥३१ स वै विष्णुपदं याति यावच्चन्द्रदिवाकरो ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे देवशयनीमहोत्सवो नाम सप्ताशीतितमोऽध्यायः ॥८॥
आदितः श्लोकानां समष्ट्यङ्काः-३६४२१
३२
१
.अ. । २
. ज. ण
। ३ स.अ."ण उ।