SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १४२८ महामुनिश्रीव्यासप्रणीतं--- [ ६ उत्तरखण्डेपूजनीयः प्रयत्नेन रत्या सह जनार्दनः । ततो निवेद्य तत्कर्म जागरं कारयेद्बुधः॥ १९ देवदेव जगन्नाथ वाञ्छितार्थप्रदायक । हृत्स्थान्पूरय मे विष्णो कामान्कामेश्वरी प्रिय ॥ २० इत्येतैर्वहुभिः पूजनीयः प्रयत्नतः। श्रीनिवासो जगन्नाथो भक्तानां शमभीप्सकः ॥ २१ । ततो दमनकं पुष्पैहीत्वा मूलमत्रेण श्रीविष्वादिदेवेभ्यो दमनकं निवेदयेत् । ततो गन्धादिभिर्महती पूजा गीतवाद्यनृत्यैश्च महोत्सवः कार्यः । देवाग्रे स्थापयित्वा कलशोदकं देवस्य पादयोनिक्षिप्य जलक्रीडा तस्मिन्दिने कर्तव्या । ततः स्वगुरुं वस्त्रालंकारद्रविणैः श्रद्धया पूजयेत् । ततः स्वयं वन्धुभिर्वैष्णवैः सहाश्नीयात् ॥ +श्रीमहादेव उवाचततो दमनमञ्जर्या यो वै विष्णं प्रपूजयेत् । पूजिते वै जगन्नाथे ह्यहं वै पूजितः सदा ॥ २३ ब्रह्महा हेमहारी च मद्यपो मांसभक्षकः । मुच्यते पातकादेवि दृष्ट्वा दमनकोत्सवम् ॥ २४ सदैवं दमनको देवि पूजितो यैस्तु वैष्णवैः । सर्व तीर्थ कृतं तैस्तु [*सर्वदा नगनन्दिनि ॥२५ भूमिदानं च गोदानं महादानं तु भूरिशः । सर्वदानं कृतं तैस्तु ] मञ्जर्याः पूजने कृते ॥ २६ वेदाध्ययनं कृतं तेन शास्त्राध्ययनमेव च । अग्निहोत्रं कृतं तेन मञ्जर्या पूजितो हरिः॥ २७ तत्कुठं तु महज्ज्ञेयं ब्राह्मं वा चाथ क्षत्रियम् । शौद्रं वैश्यं च यच्चान्यद्धन्यं धन्यतरं स्मृतम् २८ यस्मिन्कुलेऽवतीर्याथोत्सवो द(दा)मनकः कृतः। स च धन्यस्तु धन्यो वै येन विष्णुः प्रपूजितः२९ दमनकेन तु देवि संप्राप्ते मधुमाधवे । संपूज्य गोसहस्रस्य देवि संलभते फलम् ॥ ३० मल्लिकाकुसुमैर्देवं वसन्ते गरुडध्वजम् । योऽर्चयेत्परया भक्त्या मुक्तिभागी भवेत्तु सः॥ ३१ मैरुको दमनकश्चैव सद्यः पु(यस्तु)ष्टिकरो हरेः । अतः पूजा प्रकर्तव्या वैष्णवैनरसत्तमैः ॥ ३२ गोसहस्रं कृतं तेन कन्यादानं तथैव च । पृथ्वीदानं कृतं तेन विष्णोर्वे पूजने कृते ॥ ३३ एकामेकां गृहीत्वा तु मञ्जरी दमनस्य तु । यः पूजयति देवेशं संप्राप्ते मधुमाधवे ॥ ३४ पुण्यसंख्यां न जाने वै तस्याहं नगनन्दिनि । स वै चतुर्भुजो भूत्वा इह लोके परत्र च ॥ धर्मानर्थाश्च कामांश्च प्रभुङ्क्ते वैष्णवं पदम् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे दमनकमहोत्सववर्णनं नाम षडशीतितमोऽध्यायः ॥ ८६ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३६३८९ । अथ मप्ताशीतितमोऽध्यायः । श्रीमहादेव उवाचवैशाख्यां पौर्णमास्यां वै जलस्थं जगदीश्वरम् । पूजयेद्वैष्णवो भक्त्या कृतोत्साहो मुदाऽन्वितः गीतं वाद्यं तथा नृत्यं कृत्वा पुण्यं महोत्सवं । एकादश्यां सुरश्रेष्ठे पश्येद्वाऽथ प्रहर्षितः॥ २ गीतं गायन्हरेर्भक्त्या कर्तव्य उत्सवः शुभः । शयनं कुरु देवेश जलेऽस्मिन्वै सुरेश्वर ॥ ३ त्वयि सुप्ते जगत्सुप्तं भवते नात्र संशयः। घनागमे प्रकुर्वन्ति जलस्थं वै जनार्दनम् ।। ४ । + इदमधिकमिति भाति । * धनुचिहान्तर्गतः पाठः फ. पुस्तकस्थः। । १ ङ, ज.म् । गृहीत्वा दमनकं यम्त पू । २ अ. क्त्या भुक्ति । ३ झ. मधुको । ४ इ. अ. 'ष्णवं भ'।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy