________________
८६ पडशीतितमोऽध्यायः ] पद्मपुराणम् ।
१४२७ देवदेव जगनाथ शङ्खचक्रगदाधर । अयं गृहाण मे देव कृपां कुरु ममोपरि ॥ तच्छेषं वैष्णवानां तु दद्यात्पाद्यादिकं पुनः । वादनं नर्तनं तत्र कर्तव्यं वैष्णवैनरैः॥ ३२ आन्दोलनं ततः सर्वैः कर्तव्यं च विशेषतः । पृथिव्यां यानि तीर्थानि क्षेत्राणि च सुरेश्वरि ३३ सर्वाण्येतानि वै तत्र द्रष्टुमायान्ति तदिने । एवं ज्ञात्वा सदा देवि कर्तव्य उत्सवो महान् ॥ ३४ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राद्याश्चान्यजातयः । शङ्खचक्रधराः सर्वे ज्ञातव्या नगनन्दिनि ३५ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वासंवादे दोलोत्सवकथनं नाम पञ्चाशीतितमोऽध्यायः ॥ ८५ ।।
आदितः श्लोकानां समयङ्काः--३६३५४
अथ घडशीतितमोऽध्यायः ।
महादेव उवाचअस्मिन्वै चैत्रमासे तु कार्यो दमनकोत्सवः । द्वादश्यां तु तथा सम्यग्विधिः कार्यो विशेषतः॥१ वैष्णवैः श्रद्धया पुण्यो जनतानन्दवर्धनः । देवानन्दसमुद्भूता दिव्या दमनमञ्जरी ॥ २ निवेद्या वैष्णवेभक्तेः सवपूजाफलेप्सुभिः । चेत्रे च शुक्लपक्षे तु द्वादश्यां नगनन्दिनि ॥ ३ कारयेत्परया भक्त्या महोत्सवमनास्तथा। तत्राऽऽदो च स्वयं गत्वा आरामं प्रति चानघे॥४ गुर्वाज्ञया प्रकर्तव्यं पूजनं रतिना* सह । कामदेव नमस्तेऽस्तु विश्वमोहनकारक ॥ विष्णोरर्थे विचिन्वा(ना?)मि कृपां कुरु ममापरि । गीतवादित्रनिर्घोषैरानेतव्यो गृहं प्रति ॥ ६ एकादश्यां सुरश्रेष्ठे ह्यधिवासनपूर्वकम् । कर्तव्यं पूजनं तत्र रात्रौ भक्त्या तु वैष्णवः॥ ७ कर्तव्यमग्रतस्तस्य सर्वतोभद्रमण्डलम् । स्थापयित्वा तु देवेशं रतिना तत्र वै सह ॥ ८ आच्छाद्य श्वेतवस्त्रेण दमनं स्थापयेद्बुधः । तत्र वे पूजनं कार्य वैष्णवैर्द्विजसत्तमैः ॥ ९ क्लीं कामदेवाय नमो ह्रीं रत्यै तत्तथा नमः । ऐन्द्यां हीं दिशि संस्थाप्य कंदर्प पूजयेद्बुधः १० गन्धपुष्पं तथा धूपदीपमारात्रिकं तथा । रात्रौ च भक्त्या कर्तव्यं विधिनाऽत्र सुरेश्वरि ॥ ११
मदनाय इति प्राच्याम् । मन्मथाय नम इत्याग्नेय्याम् । कंदर्पाय इति याम्ये । अनङ्गाय नम इति रक्षोदिशि । भस्मशरीराय नम इति वारुण्याम् । स्मराय नम इति वायव्याम् । ईश्वराय नम इति कौबेर्याम् । पुष्पवाणाय नम इति ईशान्याम् ॥ चतुर्दिक्षु च सर्वासु पूजनं तत्र कारयेत् । पूजिते केशवे चात्र सर्वदेवाः सुपूजिताः ॥ १३ ___ अक्षतगन्धधूपनैवेद्यैस्ताम्बृलैश्च दमनकं पूजयित्वा तु, तत्पुरुषाय विद्महे । कामदेवाय धीमहि । तनोऽनङ्गः प्रचोदयात् ॥
१४ इति वै कामगायत्र्याऽष्टोत्तरशनवारं तं दमनकमभिमन्त्र्य नमस्कुर्यात् ।। नमोऽस्तु पुष्पवाणाय जगदाहादकारिणे । मन्मथाय जगन्नेत्रे रतिप्रीतिकराय च ॥ देवदेव नमस्तेऽस्तु श्रीविश्वेश नमोऽस्तु ते । रतिपते नमस्तेऽस्तु नमस्ते विश्वमण्डन ॥ नमस्तेऽस्तु जगन्नाथ सर्ववीज नमोऽस्तु ते । एतैर्नानाविधैर्मवैरागमोक्तविशेषतः ॥
___ * नाभाव आर्षः । एवमुत्तरत्रापि ।
१२
१फ वान्प्रामादि । २ झ. रमया। : ह. ऐक्ष्यांहीं।
क. स. ज. स. फ. जगद्धातः ।