________________
१४२६ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेको देवः पूजनं कस्य महिमा कीदृशो भवेत् । कस्यां तिथौ प्रकर्तव्यं तन्मे वद सुरेश्वर ॥ २ मासं प्रति किमुक्तं च वैष्णवान्पुण्यकर्मणः । धन्याऽहं कृतकृत्याऽहं सौ(सु)भाग्याऽहं धरातले । विष्णोः कथां शुणोमीति दर्शनात्स्पर्शनात्तव ॥
महादेव उवाचउत्सवानां विधि बमो मासं प्रति तवानघे । याञ्चत्वा च पुनर्देवि गीतवादित्रहर्षिता ॥ ४ तत्राऽऽदौ तु सिते पक्षे चैत्रमासे सुशोभने । एकादश्यां विशेषेण दोलारूढं प्रपूजयेत् ॥ ५ कुर्याद्भक्त्या सदा देवि उत्सवं विधिपूर्वकम् । दोलारूढं प्रपश्यन्ति कृष्णं कलिमलापहम् ॥ ६ अपराधमहौस्तु मुक्तास्ते नगनन्दिनि । तावत्तिष्ठन्ति पापानि कोटिजन्मकृतान्यपि ॥ ७ यावन्नाऽऽन्दोलयेहवं विश्वेशं विश्वनायकम् । कलौ वै ये प्रपश्यन्ति दोलारूढं जनार्दनम् ॥ ८ गोनादिकाः प्रमुच्यन्ते का कथा इतरेष्वपि । दोलोत्सवप्रहृष्टास्तु रुद्रेण सहिताः सुराः॥ ९ *आलीनाप्राप्तरुद्रस्तु रुद्रेण सहिताः सुराः(?) । दोलायां च समायान्ति विष्णुदर्शनलालसाः॥ कुर्वन्ति प्राङ्गणे नृत्यगीतवाद्यं च हर्षिताः । ऋपयो गणगन्धर्वा रम्भाद्यप्सरसां गणाः ॥ ११ वासुकिप्रमुखा नागास्तथा देवाः सुरेश्वराः। दोलायात्रानिमित्तं तु दोलाहे मधुमाधवे ॥ १२ भूतानि सन्ति भूपृष्ठे ये केचिदेवयोनयः । समायान्ति महादेवि कृष्णे दोलास्थिते ध्रुवम् ॥ १३ विष्णुं दोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेत् । तस्मात्कार्यशतं त्यक्त्वा [+दोलाहे उत्सवं कुरु महादस्तु समायाति विष्णोर्टोलाधिरोहणम् । कुरुते च महादेवि वरदं तमनुस्मरन्] ॥ १५ दोलास्थितस्य कृष्णस्य ये कुर्वन्ति प्रजागरम् । सर्वपुण्यफलप्राप्तिर्निमेषेकेण जायते ॥ १६ दोलायां संस्थितं विष्णुं पश्यन्ति मधुमाधवे। क्रीडन्ति विष्णुना साधं देवदेवेन व(न)न्दिताः१७ दक्षिणाभिमुखं देवं दोलारूढं सुरेश्वरि । सकदृष्ट्वा तु गोविन्दं मुच्यते ब्रह्महत्यया ॥ १८ ___ ॐ दोलारूढाय विद्महे । माधवाय च धीमहि । तन्नो देवः प्रचोदयात् ॥ इदं गायत्र्या पूजनम् ॥ माधवाय गोविन्दाय श्रीकण्ठाय नमो नमः । पूजनं मन्त्रपूर्व च कर्तव्यं विधिपूर्वकम् ।। २० । गुरवे दक्षिणां दद्याद्यथाशक्त्या समाहितः । गायन्विष्णोः सदा भक्त्या परिपूर्ण ततो भवेत्२१ ।। किमन्यदहुनोक्तेन भूयो भूयो वरानने । दोलायां संस्थितो विष्णुः सर्वपापापहारकः॥ २२ .. पूजितो यैनरैः सम्यक्सदा मर्च ददाति च । यत्र देवाः सगन्धर्वाः किंनरा ऋषयस्तथा ॥ २३ आयान्ति बहुधा तत्र दोलारूढे न संशयः । ॐ नमो भगवते वासुदेवायेति मन्त्रेण पूजनं तत्र कारयेत॥
२४ पोडशोपचारैः पूजा च कर्नव्या विधिपूर्वकम् । धर्मार्थमुख्या ये कामास्तान्सर्वान्प्रामुयुध्रुवम् २५ अङ्गन्यासं करन्यासं न्यासं शारीरकं च यत् । तन्मर्व च प्रकर्तव्यं मत्रेणानेन सुव्रत ॥ २६ आगमोक्तेन मत्रेण कर्तव्यो हि महोत्सवः । श्रीलक्ष्म्या सहितं देवं दोलायां च प्रकल्पयेत्॥२७ देवाग्रे वेप्णवाः स्थाप्या नारदाद्याः सुरपेयः। विप्वक्सेनादिका भक्ताः स्थाप्यास्ते ह्यग्रतः सदा पश्चवादित्रनिर्घोषैः कुर्यादारार्तिकं बुधः । यामे याम तथा देवि पूजनीयः प्रयत्नतः॥ २९ [*नालिकरैस्तथा शुभैः कदलैर्वा तथा पुनः। अध्यं दद्यात्ततो देवि पूजनीयः प्रयत्नतः] ३०
* इदमर्थ च. अ. द. पुस्तकेम्वेव । + धनुश्रिवान्नर्गन: पाट' क. स. न. ज. स. अ. द फ. पुस्तकम्थ: । : धनु- बान्तर्गत पार: क. स. च न. अम्नकम्यः ।