________________
८५ पञ्चाशीतितमोऽध्यायः ] पद्मपुराणम् ।
१४२५ शङ्खचक्रगदादीनि विष्णोश्चैवाऽऽयुधानि च । तस्यां मूर्ती विशेषेण कर्तव्यानि प्रमाणतः ॥ २१ चतुर्भुजां द्विनेत्रां च शङ्खचक्रगदाधराम् । पीतवासापरीधानां शोभमानां गरीयसीम् ॥ २२ वनमालां दधानां तां लसद्वैदूर्यकुण्डलाम् । मुकुटेन समायुक्तां कौस्तुभोद्भासितां सदा ॥ २३ सौवर्णी चाथ रौप्यां वा ताम्रजां चाथ पैत्तलीम् । कारयेत्परया भक्त्या वैष्णवैर्द्विजसत्तमैः २४ आगमोक्तैर्वेदमत्रैः प्रतिष्ठाप्य विशेषतः । पश्चाद्वा अर्चनं कार्य यथाशास्त्रानुसारतः॥ २५ षोडशोपचारमन्त्राद्यैः पूजनं विधिपूर्वकम् । पूजिते तु जगन्नाथे सर्वे देवाश्च पूजिताः ॥ २६ अतोऽनेन प्रकारेण पूजनीयो महान्मभुः । अनादिनिधनो देवः शङ्खचक्रगदाधरः॥ २७ सर्व ददाति सर्वेशो वैष्णवान्पुण्यरूपिणः । यथा विष्णुस्तथा सर्वे नान्तरं वर्तते कचित् ॥ २८ एवं ज्ञात्वा तु भो देवि ह्युभयोर्मूर्तिकल्पनम् । शिवपूजामकुर्वाणो विष्णुनिन्दासु तत्परः ॥ २९ रौरवे नरके चैव वसते नात्र संशयः। अहं विष्णुरहं रुद्रो ह्यहं ब्रह्मा पितामहः ॥ सर्वभूतेषु सततं वसामि च पुनः पुनः ।। इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे वैष्णवानां लक्षणकथनं नाम त्र्यशीतितमोऽध्यायः ॥ ८३ ॥
आदितः श्लोकानां समष्टयङ्काः-३६३१०
अथ चतुरशीतितमोऽध्यायः ।
पार्वत्युवाचके दासा वैष्णवाः के तु के भक्ता भुवि कीर्तिताः । तेषां वै लक्षणं ब्रूहि यथार्थ व महेश्वर ॥ १
श्रीमहादेव उवाचशूद्रा भवन्ति वै दासा वैष्णवा नारदादयः। ये प्रहादाम्बरीपाद्या भक्तास्ते नगनन्दिनि ॥ २ ब्रह्मक्रियारतो नित्यं वेदवेदाङ्गपारगः । शङ्खचक्राङ्कितो यस्तु स वै वैष्णव उच्यते ॥ ३ द्विजसेवारतो नित्यं विष्णुपूजाप्रपूजकः । शृणोति बहुधा चैव पुराणं वेदसंमितम् ॥ ४ स शूद्रो हरिदासस्तु इत्युक्तो नगनन्दिनि । पञ्चवर्षत्वमाश्रित्य कृता भक्तिर्य नेकधा ॥ ५ स वै भक्त इति प्रोक्तः सर्वसाधुषु संमतः । ध्रुवादयस्ते विज्ञेया अम्बरीपादयश्च ये॥ ६ भक्ताश्च मुनिभिः प्रोक्ताः सर्वकालेषु भामिनि । कलौ धन्यनमाः शूद्रा विष्णुध्यानपरायणाः॥७ इह लोके सुखं भुक्त्वा यान्ति विष्णोः सनातनम् । शङ्खचक्राङ्कितो यस्तु विष्णुभक्तिप्रकारकः८ चतुर्विधमहोत्साहं कर्ता चैव विशेषतः । स शूद्रो विष्णुदासस्तु पाझे दृष्टं यथाश्रुतम् ॥ ९ इनि श्रीमहापुराणे पाय उत्तरखण्ड उमामहेश्वरसंवादे दासवैष्णवभक्ताना लक्षणकथनं नाम चतुरशीनितमोऽध्यायः ॥८॥
आदिनः श्लोकानां समष्ट्यङ्काः-३६३१०
अथ पत्राशीनितमोऽध्याय: ।
पावत्युवाचसर्वेषां चैव मासानां विधि हि महेश्वर । महोत्सवाः प्रकर्तव्याः को विधिस्तत्र संमतः॥ ?
१ मा