________________
१४२४ महामुनिश्रीव्यासप्रणीत
[१ उत्तरखण्डेवेण्यां स्नानं प्रकुर्वाणो वैकुण्ठं प्रति गच्छति । उदिते च यथा सूर्ये विलयं याति वै तमः ३७ तथा वै तस्य पापानि गच्छन्ति स्नानमात्रतः । गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते ॥ ३८ स्नात्वा कनखले तीर्थे पुनर्जन्म न विद्यते । एवं ज्ञात्वा नरश्रेष्ठो गङ्गास्नायी पुनः पुनः ॥ ३९ स्नानमात्रेण भो राजन्मुच्यते किल्बिषादतः । देवानां प्रवरो विष्णुर्यज्ञानां चाश्वमेधकः ।। अश्वत्थः सर्वक्षाणां नदी भागीरथी सदा ॥ इति श्रीमहापुराणे पान उत्तरखण्ड उमामहेश्वरसंवादे गङ्गामाहात्म्ये व्यशीतितमोऽध्यायः ॥ ८२॥
आदितः श्लोकानां रूमष्ट्यङ्काः-३६२८०
अथ ज्यशीतितमोऽध्यायः ।
पार्वत्युवाचवैष्णवानां लक्षणं च कीदृशं प्रतिपादितम् । महिमा कीदृशश्चैव वद विश्वेश्वर प्रभो ॥ १
श्रीमहादेव उवाचविष्णोरयं यतः प्रोक्तो ह्यतो वै वैष्णवो मतः । सर्वस्याऽऽदिस्तु विज्ञेयो ब्रह्मरूपधरस्ततः ॥ २ यतः सकाशात्संजाता ब्राह्मणा वेदपारगाः । ते वैष्णवास्तु विज्ञया नैवान्ये तु कदाचन ॥ ३ शौचसत्यक्षान्तियुक्तो रागद्वेषविवर्जितः । वेदविद्याविचारज्ञः स वै वैष्णव उच्यते ॥ ४ . अग्रिहोत्ररतो नित्यं नित्यं चातिथिपूजकः । पितृभक्तो मातृभक्तः स वै वैष्णव उच्यते ॥ ५ दयाधर्मेण संयुक्तस्तथा पापपराङ्मुखः । शङ्खचक्राङ्कितो यो वै स वै वैष्णव उच्यते ॥ ६ कण्ठे माला धृता येन मुखे रामं सदोच्चरन् । गानं कुर्वन्सदा भक्त्या स नरो वैष्णवः स्मृतः ७ पुराणेषु रता नित्यं यज्ञषु च रताः सदा । ते नरा वैष्णवा ज्ञेयाः सर्वधर्मेषु संमताः॥ ८ तेषां निन्दो प्रकुर्वन्ति ये नराः पापकारिणः। ते मृतास्तु कुयोनि वै गच्छन्ति च पुनः पुनः।।९। गोपालनाम्नी मूर्ति च येऽर्चयन्ति द्विजाः सदा । धातुजां मृन्मयीं चैव चतुर्हस्तां सुशोभिताम् ॥ पूजां कुर्वन्ति ये विप्रास्ते नराः पुण्यभागिनः । कृत्वा पापाणजां मूर्ति कृष्णाख्यां रूपसुन्दराम् पूजां कुर्वन्ति ये विप्रास्ते नराः पुण्यमूर्तयः । शालग्रामशिला यत्र यत्र द्वारवतीशिला ॥ १२ उभयोः पूजनं यत्र मुक्तिस्तत्र न संशयः । मूर्ति मन्त्रेण संस्थाप्य पूजनं क्रियते यदि ॥ १३ तदर्चनं कोटिगुणं धर्मकामाथेमोक्षदम् । नवधा तत्र वै भक्तिः कर्तव्या च जनार्दन ॥ १४ अतः पाषाणजा मूर्तिस्तथा धातुमयी च या । तस्यां भक्तः प्रकर्तव्यं ध्यानं पूजनमेव च ॥ १५ राजोपचारिकां पूजां मूर्ती तत्र प्रकल्पयेत् । सर्वात्मानं स्मरेन्नित्यं भगवन्तमधोक्षजम् ॥ दीनानाथैकशरणं लोकानां हितकारकम् । मूर्ती तत्र स्मरेन्नित्यं महापातकनाशनम् ॥ १७ गोपालोऽयं तथा कृष्णो रामोऽयमिति च ब्रुवन् । पूजां करोति यः सम्यक्स वै भागवतो नरः गोकुले च यथा रूपं धृतं वै केशवेन तु । तादृग्रूपं प्रकर्तव्यं वैष्णवैर्नरसत्तमैः॥ आत्मसंतोषणार्थाय स्वरूपं कारयेद्बुधः । यतो भक्तिस्तु बहुला जायते नात्र संशयः॥ २०
ड. गल्लिके। २ . 'दृशो ब्रह्मन्वद । ३ च. ज्ञेयाः सदा विष्ण्वर्चने रताः । शौं । ४ च. भ. सदा वैष्ण। ५ च. अ. मदा वैष्ण। ६ च. म. सदा वैष्ण। क. ख. ज. विप्रास्ते ज्ञेयाः पु । झ. विष्णोस्ते ज्ञेयाः पुं।