________________
८२ द्यशीतितमोऽध्यायः] पद्मपुराणम् ।
१४२३ कथान्ते तु ततस्तेषामृषीणां भावितात्मनाम् । प्रणम्य शिरसा भीष्मं पप्रच्छेदं युधिष्ठिरः ॥११
युधिष्ठिर उवाचके देशास्तु महापुण्याः के शैलाः केऽपि चाऽऽश्रमाः। सेव्या धर्मार्थिभिनित्यं तन्मे ब्रूहि पितामह
भीष्म उवाचअत्रैवोदाहरन्तीममितिहासं पुरातनम् । शिलोञ्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर ॥ १३ कश्चित्सिद्धः परिक्रम्य समस्तां पृथिवीमिमाम् । उञ्छवृत्तेर्गृहस्थस्य गृहं प्राप्तो महात्मनः ॥ १४ आत्मविद्यासु तत्त्वज्ञः सर्वदा सुजितेन्द्रियः । रागद्वेषपरित्यक्तः कुशलो ज्ञानकर्मसु ॥ १५ वैष्णवेषु सदा श्रेष्ठो विष्णुधर्मपरायणः । अनिन्दको वैष्णवानां सदा धर्मपरायणः ॥ १६ योगाभ्यासरतो नित्यं शङ्खचक्रादिधारकः । त्रिकालपूजातत्त्वज्ञः श्रीकण्ठे संरतः सदा ॥ १७ वेदविद्यासु विशदो धर्माधर्मविचारकः । वेदपाठव्रतो नित्यं नित्यं चातिथिपूजकः ॥ १८ स तीर्थमतियुक्तस्तु शिलोञ्छेषु स्थितः सदा । चतुर्वेदेषु यद्ध्यानं गीतं यद्यत्स्वयंभुवा ॥ १९ [*तत्सर्व स च जानाति द्विजो विष्णुस्वरूपधृक् । नानाधर्मार्थविशदो ह्यव्यये मुमतिः सदा॥ एकस्मिन्नेव काले तु गतोऽसौ वै शिवहम् । तं दृष्ट्वा विधिवच्चैव कृत्वाऽऽतिथ्यं महामनाः॥ तैदा तं प्रच्छयामास देशानां हितकारणम् ।
२१ उञ्छत्तिरुवाचके देशाः के जनपदाः के शैलाः केऽपि चाऽऽश्रमाः।[+पुण्या द्विजवर प्रीत्या मह्यं निर्देष्टुमर्हसि
सिद्ध उवाचते देशास्ते जनपदास्ते शैलास्तेऽपि चाऽऽश्रमाः] । पुण्यास्त्रिपथगा येषां मध्ये नित्यं सरिद्वरा ॥ तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः। गतिं तां न लभेजन्तुर्गङ्गां संसेव्य यां लभेत् ॥ २४ स्नातानां तत्र पयसि गाङ्गेये नियतात्मनाम् । तुष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ॥ २५ अपहृत्य तमस्तीनं यथा भात्युदये रविः । तथाऽपहृत्य पाप्मानं भाति गङ्गाजलाप्लुतः॥ २६ अग्निं प्राप्य यथा विप्र ठूलराशिविनश्यति । तथा गङ्गावगाहश्च सर्वपापं व्यपोहति ॥ २७ यस्तु सूर्याशुसंतप्तं गाङ्गेयं सलिलं पिवेत् । सद्यो नीहारनिर्मुक्तः पावकाद्धि विशिप्यते ॥ २८ चान्द्रायणसहस्रं तु पादेनैकेन यः पुमान् । संप्लुतश्चापि गङ्गायां यो नरः स विशिष्यते ॥ २९ लम्बेदधःशिरा यस्तु वर्षाणामयुतं नरः । मासमेकं तु गङ्गाम्भः सेवते यो नरोत्तमः॥ ३० ब्रह्महत्याविनिर्मुक्तो याति विष्णोद्यनामयम् । इयं वेणीसमा पुण्या पवित्रा पापनाशिनी ॥ ३१ यस्याः स्मरणमात्रेण बालहा मुच्यते क्षणात् । स प्रयागस्तीर्थराजो वैष्णवानां हि दुर्लभः॥३२ स्नात्वा यत्र नरश्रेष्ठ वैकुण्ठे याति सत्वरम् । प्रियाप्रियं न जानाति धर्माधर्म न विन्दति ॥ ३३ स्नात्वा वै स तु गङ्गायां महापापात्ममुच्यते । गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि ॥ ३४ मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति । ब्रह्महा चैव गोनो वा सुरापी बालघातकः ॥३५ मुच्यते सर्वपापेभ्यो दिवं याति च सत्वरम् । दर्शनं माधवस्याथ वरस्य दर्शनं तथा ॥ ३६
* धनुश्चिहान्तर्गतः पाठः क.ख. च. ज. झ. अ. फ. पुस्तकस्थः।+ धनुश्चिढ़ान्तर्गतः पाठः क.ख. ज. स.फ. पुस्तकस्थः।
१च. सौ विप्रमन्दिग्म् । २ च. तमृषि प्रार्थया । ३. पानेनै ।