________________
१४२२
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
१५९
ब्रह्मादयस्तथा देवाः साधु साध्विति चाब्रुवन् । जगुः सिद्धाश्व गन्धर्वाः किंनराश्च विशेषतः ॥ तत्रैवमुपादाय देवदेव जगत्पतिः । जगाम गरुडारूढः सर्वलोकनमस्कृतः ।। तस्माचमपि राजेन्द्र विष्णुभक्तिसमन्वितः । तच्चित्तस्तद्गतप्राणस्तद्भक्तानां हिते रतः ।। १६० अर्चयित्वा यथायोग्यं भजस्व पुरुषोत्तमम् । शृणुष्व तत्कथां पुण्यां सर्वपापप्रणाशिनीम् ॥ १६२ येनोपायेन राजेन्द्र विष्णुर्भक्तिसमचितः । प्रीतो भवति विश्वात्मा तत्कुरुष्व सुविस्तरम् १६२ अश्वमेधशतैरिष्ट्वा वाजपेयशतैरपि । प्रामुवन्ति नरा नैव नारायणपराङ्मुखाः ॥ सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् । वद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ य इदं शृणुयान्नित्यं पठेद्वाऽपि समाहितः । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ईश्वर उवाच -
१६३
एतद्वै नाममाहात्म्यं श्रुत्वा वै नगनन्दिनि । धर्मार्थकाममोक्षास्ते भवन्ति च न संशयः ।। १६७ शुक्लेकुलेऽवतीर्णो यो ब्राह्मणो देवतत्परः । वैष्णवो विष्णुरूपोऽसौ नान्यो विप्रस्तु कर्हिचित् ॥ मुखे नामोचरन्विष्णोर्हृदये ध्यानतत्परः । शङ्खचक्रधरो विद्वान्मालां तुलसिजां दधत् ।। १६९ जीवन्मुक्तः स विज्ञेयो भुक्त्वा भोगान्ह्यनेकशः । एकविंशत्कुलैः सार्धं विष्णुलोके स मोदते ॥ पुण्डरीको यथा भक्त्या मुक्तो यत्र न संशयः । भक्तिभावेन गोविन्दस्तुष्टिं प्राप्नोति शाश्वतीम् || कलौ वै हरिगीतं तु स्वगृहे वा विशेषतः । सामगानसमं प्रोक्तं देवार्चनसमाधिषु ॥
१७२
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे विष्णुमहिमकथनं नामैकाशीतितमोऽध्यायः ॥ ८१ ॥ आदितः श्लोकानां समथ्यङ्काः - ३६२४०
अथ द्व्यशीतितमोऽध्यायः ।
पार्वत्युवाच -
श्रीगङ्गायाश्च माहात्म्यं पुनर्वेद महामते । यच्छ्रुत्वा मुनयः सर्वे वीतरागाः पुनः पुनः ॥ माहात्म्यं कीदृशं चैव तस्याः सर्वेश्वर प्रभो । उत्पत्तिश्च श्रुता पूर्व महिमा न श्रुतो मया ॥ त्वमाद्यः सर्वभूतानां त्वं देवश्च सनातनः ।।
श्रीमहादेव उवाच -
१६४
१६५
१६६
६
बृहस्पतिसमं बुद्ध्या शक्रतुल्यपराक्रमम् । शरतल्पगतं भीष्ममृषयो द्रष्टुमाययुः ॥ अत्रिर्वसिष्ठश्च भृगुः पुलस्त्यः पुलहः क्रतुः । अङ्गिरा गौतमोऽगस्त्यैः सुपतिस्त्वायुरात्मवान् ॥४ विश्वामित्रः स्थूलशिराः सर्वतः प्रमथाधिपः । रैभ्यो बृहस्पतिर्व्यासः पावनः कश्यपो ध्रुवः ॥५ दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः । उशनाऽथ भरद्वाजः क्रतो ह्यास्तीक एव च ॥ स्थूलाक्षः स च लोकाक्षः कण्वो मेधातिथिः कुणः । नारदः पर्वतश्चैव सुधन्वा च्यवनो द्विजः ७ मतिभूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः । जामदग्न्योऽथ रामश्च ऋचीकचैवमादयः ॥ ८ तान्प्रणम्य यथान्यायं धर्मपुत्रः सहानुजः । पूजयामास विधिवज्जगत्पूज्यान्सुतेजसः ॥ ९ संपूजिता महात्मानः सुखासीनास्तपोधनाः । भीष्माश्रिताः कथाश्वकुर्दिव्यधर्माश्रितास्तथा १० १ इ. 'न भो वेदे वि' । २ङ रूयः सम । ३ क. ख. ज. झ. फ. कुशः ।