________________
महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डे
अथाष्टाशीतितमोऽध्यायः ।
m७
श्रीमहादेव उवाचश्रावणे मासि संप्राप्ते पवित्रारोपणो विधिः । यस्मिन्कृते तु देवेशि दिव्यभक्तिः प्रजायते ॥ १ पवित्रारोपणं विष्णोः कर्तव्यं श्रद्धया बुधैः। संपूर्णा जायते तस्य पूजा पार्वति वार्षिकी ॥ २ पवित्रारोपणे विष्णोर्जायते सुखमात्मनः । संपूजिते सदा विष्णौ नानासुखमवामुयात् ॥ ३ सूत्रं वाससमा(आ)नीय ब्राह्मण्या कर्तितं तथा । स्वेनैव कर्तितं सूत्रं तेनैव च प्रकारयेत् ॥ ४ सच्छूद्राकर्तितं सूत्रं तदाह्यं वा तथैव च । अन्यथा विक्रयेणापि ग्राह्यं चापि यथा तथा ॥ ५ क्षौमेणैव प्रकर्तव्यः पवित्रारोपणो विधिः । रौप्येण वा तथा कार्य पवित्रं विष्णुदैवतम् ॥ ६ ॥ सौवर्णेनापि देवेशि कर्तव्यं विधिपूर्वकम् । अभावे सर्वधातूनां ग्राह्यं सूत्रं तथा बुधैः॥ ७ कृत्वा तु त्रिवृतं सूत्रं प्रक्षाल्यमुदकेन तु । लिङ्गे लिङ्गप्रमाणं च प्रतिमायां यथाविधि ॥ ८ पादान्तं जानुपर्यन्तं तथा नाभिसमं स्मृतम् । ज्येष्ठं मध्यं कनिष्ठं च पवित्रं कारयेद्बुधः ॥ ९ संवत्सरदिनर्यद्वा तदर्धार्धेन संख्यया । सूत्रेणैव प्रकर्तव्यं ग्रन्थिमष्टोत्तरेण तु ॥ तदर्धसंख्यकेनापि युक्तं वा तत्र पार्वति । लिङ्गे वै लिङ्गसंज्ञं तु गङ्गानागैश्च संयुतम् ॥ ११ प्रतिमायां तथा देवि पवित्रं वनमालकम् । यथा शोभा तथा कार्य येन विष्णुः प्रसीदति ॥१२ एकं वै सुपवित्रं तु गन्धाख्यं कारयेत्सदा । तन्तु(न्तू)नामवसंयुक्तं कर्तव्यं वैष्णवैनरैः ॥ १३ देवानां च यथा प्रोक्तं पवित्रं विष्णुदैवतम् । अम्बरीपौदिभक्ताश्च अन्ये ये च ध्रुवादयः(?) १४ पवित्राणि ततः पश्चादातव्यानीह पार्वति । प्रतिपद्धनदस्योक्ता पवित्रारोपणे तिथिः ॥ १५ लक्ष्म्या देव्या द्वितीया च तिथीनामुत्तमा तिथिः। तृतीया तु तव प्रोक्ता चतुर्थी गणपस्य च१६ पश्चमी चन्द्रमसश्च षष्ठी वै कार्तिकस्य च । सप्तमी च रखेः प्रोक्ता दुर्गायाश्चाष्टमी स्मृता ॥ १७ नवमी चैव मातृणां यमस्य दशमी तथा । एकादशी तु सर्वेषां द्वादशी माधवस्य च ॥ १८ त्रयोदशी तु कामस्य शर्वस्योक्ता चतुर्दशी । तद्वत्पश्चदशी ख्याता धातुर्वै ह्यर्चने पुनः ॥ १९ । एता वै तिथयः प्रोक्ताः पवित्रारोपणोचिताः। कनिष्ठ द्वादश मोक्ता मध्यमे द्विगुणाः स्मृताः॥ त्रिगुणाश्चोत्तमा(मे) चैव ग्रन्थयश्च पवित्रके । कर्पूरकेशराभ्यां वा चन्दनेन हरिद्रया ॥ २१ रञ्जयित्वा तु तत्सर्व स्थाप्यं नवकरण्डके । देवस्य यजनं यत्र स्थाप्यानि देववत्तदा ॥ २२ आदौ देवार्चनं कृत्वा वासनं सपवित्रकम् । अधिवासिते पवित्रे तु ततो वै पूजनं स्मृतम् ॥ २३ पवित्रेषु च ये देवास्तेषां निकटमाचरेत् । ब्रह्मा विष्णुस्तथा रुद्रस्त्रयो वै सूत्रदेवताः॥ २४ क्रिया च पौरुषी वीरा चतुर्थी चापराजिता । जया च विजया चैव मुक्तिदा च सदाशिवा २५ मनोन्मनी तु नवमी दशमी सर्वतोमुखी । ग्रन्थीनां देवताश्चैताः सूत्रेषु विनिवेशयेत् ॥ २६ आवाहनं मुद्रया वै शास्त्रोक्तविधिना ततः । आवाह्य तत्र ताः सर्वाः संनिधीकरणं स्मृतम् ॥२७ __ संनिधीकरणं मुद्रया संनिधीकरणम् । रक्षामुद्रया संरक्ष्य धेनुमुद्रयाऽमृतीकृत्य प्रागेव देवस्याग्रे कलशोदकं गृहीत्वाऽऽगमोक्तेन मन्त्रेण प्रोक्षणं विधाय क्लीं कृष्णायेति मत्रेण प्रोक्षणम् । गन्धधूपदीपनेवेद्यादिकं दत्त्वा ताम्बूलादिकं दत्त्वा षोडशोपचारादिना पवित्रदेवता
१ ख. ज. झ. 'माणे च । २ झ. 'न्थिनाऽटो । ३ झ. अ. पाद्यभ। ४ ङ. संधिकारणमुत्तमम् । ५ क. ख. ज. स. कृत्याऽऽनीय दें। ६ फ. क्लां क्लीं कृ।