________________
८१ एकाशीतितमोऽध्यायः ]
पद्मपुराणम् ।
१४१९
७७
फलं कर्म च यत्तत्त्रं विज्ञानं दर्शनं विभु । जात्यादिकल्पनाहीनं द्वितीयागमलक्षणम् ॥ ७६ आत्मसंवेदनं नित्यं सनातनमतीन्द्रियम् । चिन्मात्रममृतं ज्ञेयमनन्तमजमव्ययम् ॥ व्यक्ताव्यक्तस्वरूपेण व्यक्तस्थितमनञ्जनम् । व्यौप्तविष्णुरिति ख्यातं ख्यातभिन्नमवस्थितम् ७८ योगिध्येयमविज्ञेयं परमार्थपराङ्मुखैः । लक्ष्यते बुद्धिभिर्भिन्नमपि भिन्नं न चाऽऽत्मनि ॥ शृणुष्वावहितस्तात कथयामि तवानघ । यत्प्रोक्तं ब्रह्मणा पूर्व पृच्छतो मम सुव्रत ॥ कदाचिद्ब्रह्मलोकस्थं ब्रह्माणं च पितामहम् । प्रणिपत्य यथान्यायमपृच्छमजमव्ययम् ॥ किंस्विज्ज्ञानं परं प्रोक्तं कथ योगः परो मतः । एतन्मे तवतो ब्रह्मन्समाचक्ष्व पितामह ॥ ८२
७९
८०
८१.
ब्रह्मोवाच
ሪ
८४
८५
शृणुष्वावहितस्तात ज्ञानं योगमनुत्तमम् । अल्पग्रन्थं प्रभूतार्थमदुः खोपासनक्रियम् ॥ यः परंपरया प्रोक्तः पुरुषः पञ्चविंशकः । स एव सर्वभूतात्मा तेन इत्यभिधीयते ॥ नारायणो जगद्धाम परमात्मा सनातनः । जगतः सृष्टिसंहारपरिपालनतत्परः ॥ त्रयाणामात्मनां चैको देवदेवः सनातनः । आराध्यः सर्वदा ब्रह्म [ + न्पुरुषेण हितैषिणा ।। ८६ निःस्पृहा नित्यसंतुष्टा ज्ञानिनस्ते जितेन्द्रियाः । निर्ममा निरहंकारा रागद्वेषविवर्जिताः ।। ८७ अक्षयं यान्ति ते शान्ताः सर्वसङ्गविवर्जिताः । ध्यानयोगपरा ब्रह्मं ] स्ते पश्यन्ति जगत्पतिम् ८८ यथाजगढ़वस्थानं यथाकालान्तरे पुनः । भूतं भव्यं भविष्यं च विप्रकृष्टं तथैव च ॥ स्थूलं सूक्ष्मं तथा चान्यत्पश्यन्ति ज्ञानचक्षुषा । तश्चित्तास्तद्गतप्राणा नारायणपरायणाः ।। ९० अन्यथा मन्दबुद्धीनां प्रतिभाति दुरात्मनाम् । कुतर्का ज्ञानदुष्टानां विभक्तेन्द्रियवादिनाम् ॥ ९१
८९
नारद उवाच -
९२
श्रूयतामन्यदपि वै कथ्यमानं मयाऽनघ । ब्रह्मणैव पुरा प्रोक्तं जगतः कारणात्मना ॥ देवानामिन्द्रमुख्यानामृषीणां चैव सुत्रतः । हितानि कथयामास पृच्छतां कमलासनः ॥ ९३
ब्रह्मोवाच
९७
नारायणपरो धर्मस्तथा लोकाश्च शाश्वताः । नारायणपरा यज्ञाः शास्त्राणि विविधानि च ॥९४ बेदाः साङ्गास्तथा चान्ये विष्णुर्विश्वेश्वरो हरिः । पृथिव्यादीनि विबुधाः पञ्च भूतानि सोऽव्ययः सर्वे विष्णुमयं ज्ञेयं विधैः सकलं जगत् । तथाऽपि मानुषाः पापा न जानन्ति विमोहिताः ९६ तस्यैव मायया व्याप्तं चराचरमिदं जगत् । तन्मनास्तद्गतप्राणो जानाति परमार्थवित् ॥ ईश्वरः सर्वभूतानां विष्णुत्रैलोक्यपालकः । तस्मिन्नेतज्जगत्सर्वं तिष्ठति प्रभवस्यपि ॥ जगत्संहरते रुद्रः पालने विष्णुरुच्यते । उत्पत्तौ चाहमेवात्र तथाऽन्ये लोकपालकाः ॥ सर्वाधारो निराधारः सकलो निष्कलस्तथा । अणुर्महांस्तथाऽप्यन्यत्तस्माच्च परतः परः ॥ १०० तमेव शरणं यात सर्वसंहारकारकम् । स पिता जनिताऽस्माकं कीर्तितो मधुसूदनः ॥
९८ ९९
"I
१०१
नारद उवाच --
एवमुक्ताः सुराः सर्वे ब्रह्मणा पद्मयोनिना । प्रणेमुः सर्वलोकेशं देवं विष्णुं जनार्दनम् ।। १०२
+ धनुश्चिह्नान्तर्गतः पाठः फ. पुस्तकस्थः ।
१ ख. ज. झ. "रूपं च व्य' । २ ख. झ. मू । व्यक्तावि । ३ ङ. व्याप्तावि ं । ४क. किं तु ज्ञानं । फ. किं विज्ञानं । ५ . संसारकर्मगम् ।