________________
१४१८ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेविवस्वानथवा वह्निरिन्द्रो वरुण एव च । इति संचिन्तयस्थित्वा जगाद परमद्युतिम् ॥ ५१
पुण्डरीक उवाचको भवानिह संप्राप्तः कुतो वा परमाते । त्वदर्शनं हि भगवन्प्रायेण भुवि दुर्लभम् ॥ ५२ नैव दृष्टः पुमान्कापि मया तव समः प्रभो । वक्तुमहेस्यशेपेण यत्पदिष्टं यमानघ ॥
नारद उवाचनारदोऽहमनुप्राप्तस्त्वदर्शनकुतूहलात । प्रभावो भगवद्भक्तस्त्वादशः सततं द्विज ॥ ५४ स्मृतः संभाषितो वाऽपि पूजितो वा द्विजोत्तमः । पुनाति भगवद्भक्तश्चाण्डालोऽपि यदृच्छया ॥ दासोऽहं वासुदेवस्य देवदेवस्य शाङ्गिणः । शङ्खचक्रगदापाणेस्त्रैलोक्यस्यैव चक्षुपः॥ ५६
भीष्म उवाचइत्युक्तो नारदेनासौ भक्तिपर्याकुलात्मना । प्रोवाच मधुरं विप्रस्तदर्शनमुविस्मितः॥ ५७
पुण्डरीक उवाचधन्योऽहं देहिनां मध्ये सुपूज्योऽहं सुरैरपि । कृतार्थों पितरौ मेऽद्य संप्राप्तं जन्मनः फलम् ॥५८ अनुगृहीष्व देवर्षे त्वद्भक्तस्य विशेषतः। तत्करिष्याम्यहं विद्वन्भ्राम्यमाणः स्वकर्मभिः॥ ५९ कर्तव्यं परमं गुह्यमुपदेष्टुं त्वमर्हसि । त्वं गतिः सर्वभूतानां वैष्णवानां विशेषतः॥ ६०
नारद उवाचअनेकांनीह शास्त्राणि कर्माणि च तथा द्विज । धर्मवर्ग(वृन्द) बहुविधं तथैव भुवि मानव ॥ ६१ वैलक्षणं(ण्यं?) च जगतस्तस्मादेवं द्विजोत्तम । अन्यथा सर्वसत्त्वानां सुखं वा दुःखमेव च ॥६२ विज्ञानमात्रे क्षणिकं निरात्मकामदं जगत् । इति केश्चित्परिज्ञातं बाह्यार्थनिरपेक्षकम् ॥ ६३ अव्यक्तं जायते नित्यं नित्यानित्यमिदं जगत् । इत्येवं प्राहुरपरे तत्रैव लयमेति च ॥ ६४ आत्मानो बहवः प्रोक्ता नित्याः सर्वगतास्तथा । अन्ये मतिमतां श्रेष्ठास्तत्त्वालोकनतत्पराः ६५ यावच्छरीरमात्मानं प्रतिपन्नास्तथाऽपरे । हस्तिकीटादिदेहेऽपि महान्तमण्डमेव च ॥ ६६ । यथाऽद्य जगतो वृत्तिस्तथा कालान्तरेष्वपि । प्रवाहो नित्यमेवैप कः कर्तति च केचन ॥ ६७ यद्यत्प्रत्यक्षविपयं तस्मादत्र न(न्यन्न) विद्यते । कुतः स्वर्गादयः सन्तीत्यन्ये विजितमानसाः ६८ . निरीश्वरामिदं प्राहुः सेश्वरं च तथाऽपरे । अत्यन्तभिन्नमतयः परमार्थपराङ्मुखाः ॥ एवमन्येऽपि कुहका यथामति यथाश्रुतम् । वदन्ति विविधैर्भदैः स्वयुक्तिस्थितिकारकाः* ७० तर्केष्ववाहितो भूत्वा कथयामि तपोधन । परमार्थमिमं पुण्यं घोरसंसारनाशनम् ॥ ७१ तन्मूलमनुयानं चेत्ततो देवादयो नराः(रेः)। प्रमाणेनोपलभ्यन्ते न प्रमाणविमोहितैः॥ ७२ अनागतमतीतं च विप्रकृष्टमतीव यत् । न गृहीतं यथाशक्त्या (क्ति) वर्तमानार्थनिष्ठितम् ॥ ७३ आगमो मुनिभिः प्रोक्तो रूपपूर्वक्रमागतः । प्रमाणे(णं) स तु विज्ञेयः परमार्थप्रसाधकः ॥ ७४ यदभ्यासबलाज्ज्ञानं रागद्वेपमलापहम् । उत्पद्यते द्विजश्रेष्ठ सोऽयमागमसंज्ञकः॥
+ एतदने फ. पुस्तके "तर्कोऽप्रतिष्ठः श्रुतयो वि[भिमा नासावृषिर्यः स मतिर्न मिना । धर्मस्य तत्वं निहित गुहायां महाजनो येन गतः स पन्थाः” इति श्लोकोऽधिकः ।
१ झ. प्रभु भगवान्भक्तं तत्त्वदर्शनसंमतम् । स्मृ । २ ङ. द्वन्भ्रममा । ३ इ. कानि महाणि । ४ इ. "याय नि । ५ स्व. अन्ये नु नि । ६ फ. का: । शृणुष्वाव । • झ. झ. म. रूपं पू।