________________
१४१६ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेइहलोकं परित्यज्य विष्णुलोकं स गच्छति । मोहमायापरित्यक्तो दम्भतृष्णाविवर्जितः ॥ १४ । एतत्स्तोत्रं पठन्दिव्यं परं निर्वाणमामुयात् । ते धन्याः सन्ति भूर्लोके ये विमा वैष्णवाः स्मृताः स्वात्मा वै तारितस्तैस्तु सकुलो नात्र संशयः । ते वै धन्यतमा लोके नारायणपरायणाः ॥ तैर्भक्तिश्च सदा कार्या ते वै भागवता नराः ।। इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादेऽपामार्जनमहिमकथनं नामाशीतितमोऽध्यायः ॥ ८ ॥
__ आदितः श्लोकानां समष्ट्यङ्काः-३६०६८
अथैकाशीतितमोऽध्यायः।
am"rr ,
श्रीपार्वत्युवाचअहो विष्णोश्च माहात्म्यं वद विश्वेश्वर प्रभो। यन्माहात्म्यं पुनः श्रुत्वा न भवो जायते कचित् ।
महादेव उवाचशृणु सुन्दरि वक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् । श्रुत्वा तु लभते पुण्यं ह्यन्ते मोक्षमवामुयात् ॥ २ देवव्रतं महामाझं ध्यानयोगपरायणम् । आश्रमं सर्वशास्त्राणां यतेन्द्रियमकल्मषम् ॥ अप्रधृष्यं महाभागं देवैरपि सवासवैः । सत्यसंधं जितक्रोधं समत्वे परिनिष्ठितम् ॥ नारायणे जगन्नाथे शरण्ये भक्तिवत्सले । परां निष्ठामनुप्राप्तं वाङ्मनःकायकर्मभिः ॥ ५ गुणानामाश्रयं शान्तं भीष्मं कुरुपितामहम् । प्रणम्य शिरसा भूमौ पप्रच्छेदं युधिष्ठिरः॥ ६
युधिष्ठिर उवाचकेचिदाहुः परं धर्म केचिदाहुः परं धनम् । केचिदानं प्रशंसन्ति समुदायं तथा परे ॥ ७ सांख्यं केचित्प्रशंसन्ति योगमन्ये तथा परम् । सम्यग्ज्ञानं परं केचित्केचिद्वैराग्यमुत्तमम् ॥ ८ अमिष्टोमादिकं कर्म तथा केचित्परं विदुः। आत्मज्ञानं परं केचित्समलोष्टाश्मकाञ्चनम् ॥ ९ यमाश्च नियमाश्चैव केचित्प्रोक्ता मनीषिभिः । कारुण्यमपरे केचिदहिंसां च तपस्विनः॥ १० । शौचं केचित्परं पाहुः केचिद्देवार्चनं नराः । व्यामोहं चात्र इच्छन्ति व्यामुग्धाः पापकर्मभिः ।। यदेतेषु परं कृत्यमनुष्ठेयं महात्मभिः । वक्तुमर्हसि धर्मज्ञ सर्वशास्त्रभृतां वर ॥
___महादेव उवाचभूर्लोके या कथा जाता भैष्मी योधिष्ठिरी सती । तामहं संप्रवक्ष्यामि लोकानां च हिताय वै ॥ एतान्प्रश्नांस्तदा श्रुत्वा प्राह भीष्मो युधिष्ठिरम् ॥
भीष्म उवाचभूयतामिदमत्यन्तं गूढं संसारमोचनम् । श्रोतव्यं यत्त्वया सम्यग्ज्ञातव्यं धर्मनन्दन ॥ १४ अत्रैवोदाहरन्तीमं पुण्यं चैव पुरातनम् । पुण्डरीकस्य संवादं महर्षेनारदस्य च ॥ ब्राह्मणः श्रुतिसंपन्नः पुण्डरीको महामतिः । आश्रमे प्रथमे तिष्ठन्गुरूणां वशगः सदा ॥ १६ जितेन्द्रियो जितक्रोधः संध्योपासनतत्परः । वेदवेदाङ्गनिपुणः शास्त्रेषु च विचक्षणः ॥ १७ समिद्भिः साधुहव्येन सायंप्रातर्हतानलः । ध्यात्वा जगत्पतिं विष्णुं सम्यगाराधयन्विभुम् ॥१८ * एतटने क. ख. ज. झ. फ. पुस्तकेषु 'केचिद्दानं प्रशंसन्ति केचिदाहुः परं श्रुतम्' इत्यर्धमधिकम् ।
१ क. फ. परे । २ झ. धर्म । ३ झ. 'यतां च इदं सत्यं गू' । ४ ङ. म. धुय नेन ।