________________
८० अशीतितमोऽध्यायः ] पद्मपुराणम् ।
१४१५ एते कुशा विष्णुशरीरसंभवा जनार्दनोऽहं स्वयमेव चाग्रतः।।
हतं मया दुःखमशेषमस्य वै स्वस्थो भवत्वेष वचो यथा हरेः॥। शान्तिरस्तु शिवं चास्तु प्रणश्यत्वसुखं च यत् । यदस्य दुरितं किंचित्क्षिप्तं तल्लवणाम्भसि ८० स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात् । यद्यतोऽत्र गतं पापं तत्तु तत्र प्रगच्छतु ॥ ८१ एतद्रोगेषु पीडासु जन्तूनां हितमिच्छुभिः । विष्णुभक्तैश्च कर्तव्यमपामार्जनकं परम् ॥ ८२ अनेन सर्वदुःखानि विलयं यान्त्यशेषतः । सर्वपापविशुद्ध्यर्थे विष्णोश्चैवापमार्जनात् ॥ ८३ आर्द्र शुष्कं लघु स्थूलं ब्रह्महत्यादिकं तु यत् । तत्सर्व नश्यते तूर्णं तमोवद्रविदर्शनात् ॥ ८४ नश्यन्ति रोगा दोषाश्च सिंहात्क्षुद्रमृगा यथा । ग्रहभूतपिशाचादि श्रवणादेव नश्यति ॥ ८५ द्रव्याथै लोभपरमन कर्तव्यं कदाचन । कृतेऽपामाजेने किंचिन्न ग्राह्य हितकाम्यया ॥ ८६ निरपेक्षैः प्रकर्तव्यमादिमध्यान्तबोधकैः । विष्णुभक्तैः सदा शान्तैरन्यथाऽसिद्धिदं भवेत् ॥ ८७ अतुलेयं नृणां सिद्धिरियं रक्षा परा नृणाम् । भेषजं परमं ह्येतद्विष्णोर्यदपमार्जनम् ॥ ८८ उक्तं हि ब्रह्मणा पूर्व पौ(पु)लस्त्याय सुताय वै । एतत्पुलस्त्यमुनिना दालभ्यायोदितं स्वयम् सर्वभूतहितार्थाय दालभ्येन प्रकाशितम् । त्रैलोक्ये तदिदं विष्णोः समाप्तं चापमार्जनम् ॥ ९० तवाग्रे कथितं देवि यतो भक्ताऽसि मे सदा। श्रुत्वा तु सर्व भक्त्या च रोगान्दोषान्व्यपोहति॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादेऽपामार्जनस्तोत्रकथनं नामोनाशीतितमोऽध्यायः ॥ ७९ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३६०५२
अथाशीतितमोऽध्यायः ।
महादेव उवाचअपामार्जनकं दिव्यं परमाद्भुतमेव च । पठितव्यं विशेषेण पुत्रकामार्थसिद्धये ॥ एतत्स्तोत्रं पठेत्याज्ञः सर्वकामार्थसिद्धये । एककालं द्विकालं वा ये पठन्ति द्विजातयः॥ २ आयुश्च श्रीबलं तेषां वृद्धिं यान्ति दिने दिने । ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमेव वा॥३ वैश्यो धनसमृद्धिं च शूद्रो भक्तिं च विन्दति । अन्यश्च लभते भक्तिं पठनाच्छ्वणाजपात् ॥ ४ सामवेदफलं तस्य जायते नगनन्दिनि । अखिलः पापसंघातस्तत्क्षणादेव नश्यति ॥ ५ इति ज्ञात्वा तु भो देवि पठितव्यं समाहितः । पुत्राचैव तथा लक्ष्मीः संपूर्णा भवति ध्रुवम् ॥६ लिखित्वा भूर्जपत्रे तु यो धारयति वैष्णवः । इह लोके सुखं भुक्त्वा याति विष्णोः परं पदम्७ पठित्वा श्लोकमेकं तु तुलसीं यः समर्पयेत् । सर्व तीर्थ कृतं तेन तुलस्याः (स्या) पूजने कृते ॥८ एतत्स्तोत्रं तु परमं वैष्णवं मुक्तिदायकम् । पृथिवीदानमात्रेण विष्णुलोकं तु गच्छति ॥ ९ जपेत्स्तोत्रं विशेषेण विष्णुलोकस्य वाञ्छया । बालानां जीवनार्थाय पठितव्यं समाहितः॥१० रोगग्रहाभिभूतानां बालानां शान्तिकारकम् । भूतग्रहविषं चैव पठनादेव नश्यति ॥ ११ कण्ठे तुलसिजां मालां धृत्वा विमो हि यः पठेत् । स च वै वैष्णवो ज्ञेयो विष्णुलोकं स गच्छति कण्ठे माला धृता येन शङ्खचक्रादिचिह्नितः । वैष्णवः प्रोच्यते विप्रः स्तोत्रं चैतत्पठन्सदा ॥१३
१ म. 'क्षन क'। २ ङ. म. लोकं स गच्छति । वा।