________________
१४१४
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे -
५७
६३
अनुच्छ्रासं महाश्वासं परितापं तु वेपथुम् । गुदघ्राणाङ्घ्रिरोगांश्व कुष्ठरोगं तथा क्षयम् ॥ ५० कामलादींस्तथा रोगान्प्रमेहादींश्च दारुणान् । ये वातप्रभवा रोगा लताविस्फोटकादयः ।। ५१ सर्वे विलयं यान्तु वासुदेवापमार्जिताः । विलयं यान्ति ते सर्वे विष्णोरुच्चारणेन वा ।। ५२ क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः । अच्युतानन्तगोविन्दनामोच्चारणभेषजात् ॥ ५३ नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् । स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम् ५४ दन्तोद्भवं नखोद्भूतमाकाशप्रभवं च यत् । भूतादिप्रभवं यच्च विषमत्यन्तदुःसहम् ॥ ५५ शमं नयतु तत्सर्वं कीर्तितोऽस्य जनार्दनः । ग्रहान्प्रेतग्रहांश्चैव तथाऽन्याञ्शाकिनीग्रहान् ।। ५६ मुखमण्डलकान्क्रूरान्रेवतीं वृद्धरेवतीम् । वृद्धिकाख्यान्ग्रहांश्च ग्रांस्तथा मातृग्रहानपि ॥ बालस्य विष्णोश्वरितं हेन्ति बालग्रहानपि । वृद्धानां ये ग्रहाः केचिद्बालानां चापि ये ग्रहाः ५८ नृसिंहदर्शनादेव नश्यन्ते तत्क्षणादपि । दंष्ट्राकरालवदनो नृसिंहो दैत्यभीषणः ॥ ५९ तं दृष्ट्वा ते ग्रहाः सर्वे दूरं यान्ति विशेषतः । नरसिंह महासिंह ज्वालामालोज्ज्वलानन ।। ६० ग्रहानशेषान्सर्वेर्शे नुद स्वास्यविलोचन । ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः ॥ ६१ यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः । शस्त्रक्षतेषु ये रोगा ज्वालागर्दभकादयः ।। ६२ विस्फोटकादयो ये च ग्रहा गात्रेषु संस्थिताः । त्रैलोक्यरक्षाकर्तस्त्वं दुष्टदानववारण | सुदर्शनमहातेजरिछन्धि च्छिन्धि महाज्वरम् । छिन्धि वातं च लूतं च च्छिन्धि घोरं महाविषम् उद्दण्डामरशूलं च विषज्वालासगर्दभम् । ॐ हांहांहरूहरूं प्रधारेण कुठारेण हन द्विषः ।। ६५ ॐ नमो भगवते तुभ्यं दुःखदारणविग्रह । यानि चान्यानि दुष्टानि प्राणिपीडाकराणि वै ।। ६६ तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः । किंचिद्रूपं समास्थाय वासुदेव नमोऽस्तु ते ॥ ६७ क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालाविभीषणम् । सर्वदुष्टोपशमनं कुरु देववराच्युत || ६८ सुदर्शन महाचक्र गोविन्दस्य वरायुध । तीक्ष्णधार महावेग सूर्यकोटिसमधुते || सुदर्शन महाज्वाल च्छिन्धि च्छिन्धि महारव । सर्वदुःखानि रक्षांसि पापानि च विभीषण ७० दुरितं न चाssरोग्यं कुरु त्वं भोः सुदर्शन । प्राच्यां चैव प्रतीच्यां च दक्षिणोत्तरतस्तथा ॥ रक्षां करोतु विश्वात्मा नरसिंहः स्वगर्जितैः । भूम्यन्तरिक्षे च तथा पृष्ठतः पार्श्वतोऽग्रतः ॥ ७२ रक्षां करोतु भगवान्बहुरूपी जनार्दनः । [तथा विष्णुमयं सर्व सदेवासुरमानुषम् ] ॥ ७३ तेन सत्येन सकलं दुःखमस्य प्रणश्यतु । यथा योगेश्वरो विष्णुः सर्ववेदेषु गीयते ॥ तेन सत्येन सकलं दुःखमस्य प्रणश्यतु । परमात्मा यथा विष्णुर्वेदाङ्गेषु च गीयते ॥ तेन सत्येन विश्वात्मा सुखदस्तस्य केशवः । शान्तिरस्तु शिवं चास्तु प्रणाशं यातु चासुखम् ७६ वासुदेवशरीरोत्यैः कुशैः संमार्जितं मया । अपामार्जितगोविन्दो नरो नारायणस्तथा ॥ ७७ तथाऽपि सर्वदुःखानां प्रशमो वचनाद्धरेः । शान्ताः समस्तदोषास्ते ग्रहाः सर्वे विषाणि च ॥ भूतानि च प्रशाम्यन्ति संस्मृते मधुसूदने ||
६९
७४
७५
* धनुश्चिहान्तर्गतः पाठः क. ख. ज झ फ. पुस्तकस्थः ।
१ क. ख. ज. 'तू । लुता । झ. 'त् । वाता । २ च. ख. झ. इन्तु । ३ ङ. त्र स्वेदस्वासिवि' । ५ अ. ॐ हाहाहुहुपधा । ६ झ. द्विषम् । ७ झ. 'तः पर्वते गृहे । र । विष्णुः सर्वदेवेषु गयिते । तें ।
261
हो द्युतिभी' । ४ ङ. अ. स ८ ङ. न. 'नः । यथा योगेश्वरी
1