________________
ܙܢ. .
७९ ऊनाशीतितमोऽध्यायः ]
पद्मपुराणम् ।
१४१३
१९
२०
२२
२३
२४
२५
२६
२७
२९
शिखायां श्रीधरं न्यस्य शिखाधः श्रीकरं तथा । हृषीकेशं तु केशेषु मूर्ध्नि नारायणं परम् ।। १७ ऊर्ध्वश्रोत्रे न्यसेद्विष्णुं ललाटे जलशायिनम् । विष्णुं वै भ्रूयुगे न्यस्य भ्रूमध्ये हरिमेव च ।। १८ नरसिंहं नासिकाग्रे कर्णयोरर्णवेशयम् । चक्षुषोः पुण्डरीकाक्षं तदधो भूधरं न्यसेत् ॥ कपोलयोः कल्किनाथं वामनं कर्णमूलयोः । शङ्खिनं शङ्खयोर्न्यस्य गोविन्दं वदने तथा ।। मुकुन्दं दन्तपङ्कौ तु जिह्वायां वाक्पतिं तथा । रामं हनौ तु विन्यस्य कण्ठे वैकुण्ठमेव च ॥ २१ बलघ्नं बाहुमूलाधवांसयोः कंसघातिनम् । अजं भुजद्वये न्यस्य शार्ङ्गपाणि करद्वये ॥ संकर्षणं कराङ्गुष्ठे गोपमङ्गुलिपङ्किषु । वक्षस्यधोक्षजं न्यस्य श्रीवत्सं तस्य मध्यतः ॥ स्तनयोर निरुद्धं च दामोदरमथोदरे । पद्मनाभं तथा नाभौ नाभ्यधश्चापि केशवम् ॥ मेद्रे धराधरं देवं गुदे चैव गदाग्रजम् । पीताम्बरधरं कव्यामूरुयुग्मे मधुद्विषम् ॥ मुरद्विषं पिण्डक योजनुयुग्मे जनार्दनम् । फणीशं गुल्फयोर्न्यस्य क्रमयोश्च त्रिविक्रमम् ॥ पादाङ्गुष्ठे श्रीपतिं च पादाधो धरणीधरम् । रोमकूपेषु सर्वेषु विष्वक्सेनं न्यसेद्बुधः ॥ मत्स्यं मांसे तु विन्यस्य कूर्म मेदसि विन्यसेत् । वाराहं तु वसामध्ये सर्वास्थिषु तथाऽच्युतम् २८ द्विजमियं तु मज्जायां शुक्रे श्वेतपतिं तथा । सर्वाङ्गे यज्ञपुरुषं परमात्मानमात्मनि ॥ एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् । यावन्न व्याहरेत्किंचित्तावद्विष्णुमयः स्थितः ३० गृहीत्वा तु समूलाग्रान्कुशाज्ञ्शुद्धान्समाहितः । मार्जयेत्सर्वगात्राणि कुशाग्रैरिह शान्तिकृत् ॥३१ विष्णुभक्तो विशेषेण रोगग्रहविषार्तिनः(दितः) । विषार्तानां रोगिणां च कुर्याच्छान्तिमिमां शुभाम् जपेत्तत्र तु भो देवि सर्वरोगप्रणाशनम् । ॐ नमः श्रीपरमार्थाय पुरुषाय महात्मने । अरूपबहुरूपाय व्यापिने परमात्मने । वाराहं नारसिंहं च वामनं च सुखमदम् ॥ ध्यात्वा कृत्वा नमो विष्णोर्नामान्यङ्गेषु विन्यसेत् । निष्कल्मषाय शुद्धाय व्याधिपापहराय वै ३५ गोविन्दपद्मनाभाय वासुदेवाय भूभृते । नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वच ( : ) ॥ त्रिविक्रमाय रामाय वैकुण्ठाय नराय च । वाराहाय नृसिंहाय वामनाय महात्मने ॥ हयग्रीवाय शुभ्राय हृषीकेश हराशुभम् । परोपतापमहितं प्रयुक्तं चाभिचारिणम् (णा) ।। गरस्पर्शमहारोगप्रयोगं जरया जर । नमोऽस्तु वासुदेवाय नमः कृष्णाय खङ्गिने । नमः पुष्करनेत्राय केशवायऽऽदिचक्रिणे । नमः किञ्जल्कवर्णाय पीतनिर्मलवाससे । महादेववपुःस्कन्धघृष्टचक्राय चक्रिणे । दंष्ट्रोद्धृतक्षितितलत्रिमूर्तिपतये नमः || महायज्ञवराहाय श्रीविष्णवे नमोऽस्तु ते । तप्तहाटककेशान्तज्वलत्पावकलोचन ॥ वज्राधिकनखस्पर्शदिव्यसिंह नमोऽस्तु ते । कश्यपायातिहस्वाय ऋग्यजुःसामलक्षण ॥ तुभ्यं वामनरूपाय क्रमते गां नमो नमः । वाराहाशेषदुःखानि सर्वपापफलानि च ।। मर्द मर्द महादंष्ट्र मर्द मर्द च तत्फलम् । नरसिंह करालास्यदन्तप्रान्त नखोज्ज्वल || भञ्ज भञ्ज निनादेन दुःखान्यस्याऽऽर्तिनाशन । ऋग्यजुःसामभिर्वाग्भिः कामरूपधरादिधृक् ४६ प्रशमं सर्वदुःखानि नय त्वस्य जनार्दन । ऐकाहिकं व्याहिकं च तथा त्रिदिवसं ज्वरम् ॥ ४७ चातुर्थिकं तथाऽनुग्रं तथा वै सततज्वरम् । दोषोत्थं संनिपातोत्थं तथैवाऽऽगन्तुकज्वरम् ॥ ४८ शमं नयतु गोविन्दो भित्त्वा छित्वाऽस्य वेदनम् । नेत्रदुःखं शिरोदुःखं दुःखं तदरसंभवम् ४९
३३
३४
३६
३७
३८
३९
४०
४१
४२
४३
४४
४५
१. देह । २ क. ख. जझ. मू । जायते तेन भो विप्र सरौं ।