SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १४१२ महामुनिश्रीव्यासप्रणीतं [६ उत्तरग्वण्डेपूर्वकर्मविपाकेन रजसा दोषभावतः । कृते ह्येवं तु भो वत्स मुक्तिस्तस्य न संशयः॥ ६२ __ महादेव उवाचतव्रतं च कृतं तेन मुक्त्यर्थं पितृहेतवे । तौ गतौ मुक्तिमार्गेण आशीर्वादपरायणौ ॥ ६३ ऋषिपञ्चमीत्रतं पुण्यं विप्राय परिकीर्तितम् । ये कुर्वन्ति नरश्रेष्ठास्ते नराः पुण्यभागिनः ॥ ६४ ये कुर्वन्ति नरश्रेष्ठा ऋषिव्रतमनुतमम् । भुक्त्वाऽत्र भोगाविपुलान्यान्ति विष्णोः सनातनम् ॥ इति श्रीमहापुराणे पाय उत्तरखण्ड उमामहेश्वरसंवाद ऋषिपञ्चमीव्रतकथनं नामाष्टसप्ततितमोऽध्यायः ॥ ७८ ।। आदितः श्लोकानां समष्ट्यङ्काः-३५९६१ अथोनाशीतितमोऽध्यायः । महादेव उवाच-- अथातः संप्रवक्ष्यामि अपामार्जनमुत्तमम् । पुलस्त्येन यथोक्तं तु दालभ्याय महात्मने ॥ १ सर्वेषां रोगदोपाणां नाशनं मङ्गलप्रदम् । तत्तेऽहं तु प्रवक्ष्यामि शृणु त्वं नगनन्दिनि ॥ २ पार्वत्युवाचभगवन्माणिनः सर्वे विषरोगाद्युपत्राः । दुष्टाहाभिभूताश्च सर्वकाले [पद्भुताः॥ अभिचारककृत्यादिबहुरोगैश्च दारुणैः । न भवन्ति सुरश्रेष्ठ तन्मे त्वं वक्तुमर्हसि ॥ महादेव उवाचव्रतोपवासनियमविष्णुर्वे तोपितस्तु यैः । ते नरा नैव रोगार्ता जायन्ते नगनन्दिनि ॥ यैः कृतं न व्रतं पुण्यं न दानं न तपस्तथा । न तीर्थ देवपूजा च नानं दत्तं तु भूरिशः॥ ६ ते दै लोकाः सदा ज्ञेया रोगदोपप्रपीडिताः। आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति ॥ ७ सत्तदामोत्यसंदिग्धं विष्णोः सेवाविशेषतः । नाऽऽधि प्राप्नोति न व्याधि न विषग्रहबन्धनम् ८ कृत्यास्पर्शभयं चापि तोपिते मधुसूदने । समस्तदोषनाशश्च सर्वदा च शुभा ग्रहाः॥ ९ देवानामप्यधृष्योऽसौ तोपिते च जनार्दने । यः सर्वेषु च भूतेषु यथाऽऽ मनि तथाऽपरे ॥ १० उपवासदिनान्ते तु तोपितो मधुसूदनः । तोषिते तत्र जायन्ते नराः पूणमनोरथाः॥ ११ अरोगाः सुखिनो भोगभोक्तारो नंगनन्दिनि । तेषां च शत्रवो नैव न च रोगाभिचारिकम् १२ ग्रहरोगादिकं चैव पापकार्य न जायते । अव्याहतानि कृष्णस्य चक्रादीन्यायुधानि वै ॥ रक्षन्ति सकलापद्भयो येन विष्णुरुपासितः ॥ पार्वत्युवाचअनाराधितगोविन्दा ये नरा दुःखभाजिनः । तेषां दुःखाभिभूतानां यत्कर्तव्यं दयालुभिः॥१४ पश्यद्भिः सर्वभूतस्थं वासुदेवं सनातनम् । समदृष्टिभिरप्यत्र तन्मे ब्रूहि विशेषतः ॥ १५ महादेव उवाचतद्रक्ष्यामि मुरश्रेष्ठे समाहितमनाः शृणु । रोगदोषाशुभहरं विद्विडापविनाशनम् ॥ १६ क. ख. ज. झ. दालभ्य उवाच-२ क. ख. ज. झ. मुनिश्रेष्ठ । ३ क. ख. ज. झ. श्रीपुलस्त्य। ४ क. स. ज. म. मनिमतम। ५ क. ख. न. झ. मुनिसत्तम । ६ क. ख. ज. स. दालभ्य उवाच-७क. ख. ज. स. श्रीपुलस्त्य । ८ . स. ज. झ. मुनिश्रेष्ठ ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy