________________
१४१०
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे -
१२
अष्टादशरसोपेतं पितॄणां प्रीतिदायकम् । आकारणं ततो दत्त्वा विप्राणां च पृथक्पृथक् ।। ९ सर्वे विप्रास्तु संप्राप्ता मध्याह्ने वेदपाठकाः । अर्धपाद्यादि विधिवत्कृतवान्द्विजसत्तमः ॥ १० रेजोदूषितया तत्र चरणक्षालनं कृतम् * । गृहमध्यगताः सर्व आसने ते निरू (रो)पिताः ।। ११ प्रदत्तं भोजनं तेन मिष्टान्नेन विशेषतः । विधिना च कृतं श्राद्धं पिण्डदानमपूरकम् ॥ ताम्बूलं दक्षिणां चैव वस्त्राणि विविधानि च । सर्व ददौ द्विजेभ्यो वै पितृध्यानपरायणः ।। १३ विमा विसर्जिताः सर्व आशीर्वादपरायणाः । गोत्रिणो बान्धवाचैव अन्ये ये च बुभुक्षिताः ॥ १४ दत्तमन्नं तदा तेन भोजनं विधिपूर्वकम् । निशायां तु कुटीद्वार उपविष्टा यदा तदा ॥ ब्रह्मण्या वारिसंगृह्य पादप्रक्षालनं कृतम् । तदा शुनीबलीवर्दों परस्परमभाषताम् ॥
१५
१६
शुन्युवाच
१८
शृणु कान्त वचो मह्यं यादृशं कृतवान्वधूः । तादृशं संप्रवक्ष्यामि नान्यथा प्रब्रवीम्यहम् || १७ कदाचिदैवयोगेन गताऽहं पुत्रसद्मनि । तत्र स्थितं पयः पीतं वध्वा दृष्टं तु तत्पुनः || पीतं पयस्तु सर्पेण तद्दृष्टं तु मया पुनः । पश्चात्पीतं मया सम्यग्दृष्टं वध्वा तदा पुनः ॥ तेन संपर्कदोषेण कटिर्भग्ना च मे तदा । तेन दुःखेन भोः स्वामिञ्जाताऽहं दुःखभागिनी ॥ २० भग्ना कटिव संजाता ह्याहारो नैव रोचते ॥
१९
२१
बलीवर्द उवाच -
शृणु त्वं शुनि वक्ष्यामि मम दुःखस्य कारणम् । अस्मिन् दिवसे प्राप्ते ब्राह्मणानां तु भोजनम् कारितं मम पुत्रेण मम चिन्ताऽपि नो कृता । नोदकं तु तृणं चैव न दत्तं केनचित्कचित् ॥ २३ अनाहारो ह्यहं पापी बद्धोऽस्मि पापभावितः । पूर्वपापविशेषेण जातं शुनि न संशयः ॥ २४
महादेव उवाच
तद्वाक्यं तु तदा देवि श्रुतं पुत्रेण धीमता । ममायं तु पिता साक्षाज्जातो मम गृहे पशुः ।। २५ इयं तु जननी साक्षान्मम माता न संशयः । दैवयोगाच्छुनी जाता किं करोमि सुनिश्चयम् ॥ २६ एवं विचार्यास विमो नैव निद्रामवाप सः । रात्रौ चिन्तापरो भूत्वा स्मरन्विश्वेश्वरं परम् ॥। २७ नानाधर्मपरोऽहं च ममैव च कथं भवेत् । विचारयित्वा च ततो रात्रौ सुप्तस्तदा पुनः ॥ प्रभाते विमले प्राप्तऋषीणां पुरतो गतः । तेषां मध्ये वसिष्ठेन तस्य सुस्वागतं कृतम् ॥ वसिष्ठ उवाच
२८ २९
ब्रूहि त्वं ब्राह्मणश्रेष्ठ तवाऽऽगमनकारणम् ॥
महादेव उवाच -
इति पृष्टस्तेन विभः प्रणाममकरोत्तदा ॥
अग्रजन्मोवाच
३२
अद्य मे सफलं जन्म अद्य मे सफला क्रिया । अय में पितरस्तृप्ता दुर्लभं तत्र दर्शनम् ॥ * इदमर्धमधिकम् ।
शृणु
त्वं च
१ ङ. झ. अ. रजमा दुषिता श्राद्धे प्रक्षाल्य विधिवत्कृतम् । गृ । २ ङ. झ. अ. ब्राह्मणो । ३ फ. मि धुरंधर की क. ख. च. ज. अ. फ. "हं पुण्यभा' ५ क. ज. 'रोऽहं च ममैव च कथं शुभम् । त्रि । झरोऽयं च ममैव च कथं शुभम् । त्रि । ६क. ख. ज. झ. 'लेमात्तत्र दर्शनात् । य' ।
३०
३१
P