SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ७८ अष्टसप्ततितमोऽध्यायः ] पमपुराणम् । १४०९ अमोघास्ते भविष्यन्ति भक्तिमन्तो नरा भुवि । ये च त्वां देव संभक्ताः पुराणं पुरुषोत्तमम् २९ इममार्ष स्तवं पुण्यमितिहासं पुरातनम् । ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ॥ ३० कथमिह हि पराभवं व्रजेयुः पुरुषवराः पुरुषोत्तमे हि(मस्य) भक्ताः॥ न हि विगतिश्चतुर्भुजप्रियाणां त्रिदश इहास्ति वरपदो विशिष्टः॥ १ स्तोत्राणां प्रवरं स्तोत्रं राघवस्य महात्मनः । त्रिकाले यः( तु) पठेन्नित्यं (उन्मुक्तो) महापातकवानपि ॥ संध्याकाले द्विजश्रेष्ठैः श्राद्धकाले विशेषतः । पठनीयं प्रयत्नेन भक्तिभावेन चेतसा ॥ ३३ इदं गोप्यं हि परमं नाऽऽख्येयं कर्हिचित्कचित् । पठनान्मुक्तिमामोति शाश्वती सा भवेद्धृवम् प्रथमं पिण्डपूजान्ते ब्राह्मणैनरसत्तमैः । पठितव्यमिदं स्तोत्रं श्राद्धमक्षय्यमामुयात् ॥ ३५ इदं पवित्रं परमं जनानां मुक्तिदायकम् । लिखित्वा वै गृहे यस्तु धारयेत्मुसमाधिना ॥ ३६ आयुः श्रीश्च बलं तस्य वृद्धिं यान्ति दिने दिने । लिखित्वा ब्राह्मणे दद्याद्धीमान्यो वै कदाचन विमुक्ताः पूर्वजास्तस्य यान्ति विष्णोः परं पदम् । चतुर्णा चैव वेदानां पाठे चैव तु यत्फलम् ।। तत्फलं समवामोति एतत्स्तोत्रं पठञ्जपन् । धृत्वा वै शङ्खचक्रादि ब्राह्मणैर्वेदतत्परैः ॥ ३९ [*श्राद्धकाले महादेवि अक्षयं तद्भवेद्धृवम् । कण्ठे चैवाक्षमालायाः शङ्खचक्रादिधारणम् ॥ ४० ततः श्राद्धं प्रकुर्वीत इदं स्तोत्रं पठञ्जपन् । ] विधिना भक्तिभावेन पूर्ण भवति नान्यथा ॥ ४१ अतो भक्तिमता पुंसा पठनीयं प्रयत्नतः । पठनात्सर्वमामोति स नरः सुखमेधते ॥ ४२ इति श्रीमहापुराणे पाद्म उत्तरखण्डे पार्वतीमहादेवसंवाद आभ्युदयिकमौलदोहेकं स्तोत्रं नाम सप्तसप्ततितमोऽध्यायः ॥४॥ आदितः श्लोकानां समष्ट्यङ्काः-३५८९७ अथाष्टसप्ततितमोऽध्यायः । महादेव उवाचपप्रच्छाहं जगन्नाथं व्रतानामुत्तमं व्रतम् । पुत्रपौत्रविद्ध्यर्थ मुखसौभाग्यदायकम् ॥ तवाग्रे संप्रवक्ष्यामि शृणु सुन्दरि सांपतम् । इदं कथानकं दिव्यमृषीणां व्रतमुतमम् ॥ रजस्वला तु या नारी सा हता पापरूपिणी । कृतेन च व्रतेनैव महापापैः प्रमुच्यते ॥ पितॄणामक्षयं देवि धर्मकामार्थसाधनम् ।। . श्रीविष्णुरुवाचपूर्वमासीन्महाबाहो ब्राह्मणो वेदपारगः । सदाऽध्ययनशीलस्तु देवशर्मा इति द्विजः ॥ अग्निहोत्रक्रियायुक्तः पदकर्मनिरतः सदा । सर्ववर्णेषु संपूज्यः सपुत्रपशुबान्धवः ॥ तस्य ब्राह्मणमुख्यस्य भना च गृहवाहिनी । प्राप्ते भाद्रपदे मासे शुकृपक्षे तु पश्चमी ।। पितुः क्षयाहं कुरुते तपसा च जितेन्द्रियः । रात्रौ निमन्त्रयेद्विमान्सुखसौभाग्यदायकान् ॥ ७ प्रभाते विमले प्राप्ते भाण्डान्यन्यानि कारयेत् । पाकं सर्वेषु पात्रेषु स कारयनि जायया ॥ ८ ____ * धनुचिहान्तर्गतः पाठः क्वचिन्नास्ति। १ ङ. 'नां भक्ति। २ च. झ. अ. दपारगे: । । १७७
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy