________________
१४०८
महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डे
अथ सप्तसप्ततितमोऽध्यायः।
महादेव उवाचशृणु सुन्दरि वक्ष्यामि स्तोत्रं चाभ्युदयं ततः । यच्छ्रुत्वा मुच्यते पापी ब्रह्महा नात्र संशयः १ धाता वै नारदं प्राह तदहं तु ब्रवीमि ते । मामुवाच ततो देवः स्वयंभूरमितद्युतिः ॥ २ प्रगृह्य रुचिरं बाहुं स्मारये चोर्ध्वदेहकम् । भगवानारायणः श्रीमान्देवश्चक्रायुधो हरिः॥ ३ शाधारी दृषीकेशः पुराणपुरुषोत्तमः । अजितः खड्गभिज्जिष्णुः कृष्णश्चैव सनातनः ॥ ४ एकगृङ्गो वराहस्त्वं भूतभव्यभवात्मकः । अक्षरं ब्रह्म सत्यं तु आदौ चान्ते च राघवः॥ ५ लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः । सेनानीरक्षणस्त्वं च वैकुण्ठस्त्वं जगत्पभो ॥ ६ प्रभवश्वाव्ययस्त्वं च उपेन्द्रो मधुसूदनः । पृश्निगर्भो धृतार्चिस्त्वं पद्मनाभो रणान्तकृत् ॥ ७ शरण्यं शरणं च त्वामाहुः सेन्द्रा महर्षयः । ऋक्सामश्रेष्ठो वेदात्मा शतजिहो महर्षयः॥ ८ त्वं यज्ञस्त्वं वषदकारस्त्वमोंकारः परंतपः । शतधन्वा वसुः पूर्व वसूनां त्वं प्रजापतिः॥ ९ त्रयाणामपि लोकानामादिकर्ता स्वयंप्रभुः । रुद्राणामष्टमो रुद्रः साध्यानामपि पञ्चमः ॥ १० अश्विनौ चापि कौँ ते सूर्यचन्द्रौ च चक्षुषी । अन्ते चाऽऽदौ च मध्ये च दृश्यसे त्वं परंतप॥ प्रभवो निधनं चासि न विदुः को भवानिति । दृश्यसे सर्वलोकेषु गोषु च ब्राह्मणेषु च ॥ १२ दिक्षु सर्वासु गगने पर्वतेषु गुहासु च । सहस्रनयनः श्रीमाञ्शतशीर्षः सहस्रपात् ॥ १३ त्वं धारयसि भूतानि वसुधां च सपर्वताम् । अन्तःपृथिव्यां सलिले सर्वस(वर्तसे) त्वं महोरंगः।। त्रील्लोकाधारयंत्राम देवगन्धर्वदानवान् । अहं ते हृदयं राम जिह्वा देवी सरस्वती ॥ १५ देवा रोमणि गात्रेषु निर्मितास्ते स्वमायया । निमिषस्ते स्मृता रात्रिरुन्मेषो दिवसस्तथा ॥ १६ संस्कारस्ते भवेद्देहो न तदस्ति वि]ना त्वया । जगत्सर्वं शरीरं तत्स्थै(ते स्थैर्य च वसुधातलम् अग्निः कोपः प्रसादस्ते शेषः श्रीमांश्च लक्ष्मणः । त्वया लोकास्त्रयः कान्ताः पुराणैर्विक्रमैत्रिभिः त्वयेन्द्रश्च कृतो राजा बलिर्बद्धो महासुरः । लोकान्संहत्य कालस्त्वं निवेश्याऽऽत्मनि केवलम् ॥ करोष्येकार्णवं घोरं दृश्यादृश्ये च नान्यथा । त्वया सिंहवपुः कृत्वा परमं दिव्यमद्भुतम् ॥ २० भयदः सर्वभूतानां हिरण्यकशिपुर्हतः । त्वमश्ववदनो भूत्वा पातालतलमाश्रितः॥ २१ संहृतं परमं हव्यं रहस्यं वै पुनः पुनः। यत्परं श्रूयते ज्योतिर्यत्परं श्रूयते परः(म्)॥ २२ यत्परं परतश्चैव परमात्मेति कथ्यते । परो मत्रः परं तेजस्त्वमेव हि निगद्यसे॥ २३ हव्यं कव्यं पवित्रं च प्राप्तिः स्वर्गापवर्गयोः। स्थित्युत्पत्तिविनाशान्त त्वामाहुःप्रकृतेः परम् २४ यज्ञश्च यजमानश्च होता चाध्वर्युरेव च । भोक्ता यज्ञफलानां च त्वं वै वेदैश्च गीयसे ॥ २५ सीता लक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः । वधार्थ रावणस्य त्वं प्रविष्टो मानुषी तनुम् २६ तदिदं च त्वया कार्य कृतं कर्मभृतां वर । निहनो रावणो राम महश देवताः कृताः॥ २७ अमोघं देव वीर्य ते नमोऽमोघपराक्रम । अमोघं दर्शनं राम नमोऽमोघस्तव स्तवः ॥ २८
* धनश्चिहान्तर्गतः पाठः क. स. च. ज. झ. न. र. फ. पुस्तकस्थः । ङ.ते। तम"। २ झ. 'येच्चोय। ३ ङ. त्यं ते आ । झ. त्यं तु अधोक्षज च । ४ ख. अ. राघव । ५.. 'रक्षणीयस्त्वं । फ. रग्रणीस्त्वं। झ. पृष्टिगर्भो । ७ अ. रंग। त्री। ८ अ. 'यनास्ते दे। ९ ङ. देवश्च । १.फ. दृष्टो दिवमाक्रमः । ।