________________
१४८
१३९८ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेनिरुपाधिप्रियो हंसोऽक्षरः सर्वनियोजकः । ब्रह्मप्राणेश्वरः सर्वभूतभृद्देहनायकः ॥ १४० क्षेत्रज्ञः प्रकृतिस्वामी पुरुषो विश्वसूत्रधृक् । अन्तर्यामी विधामाऽन्तःसाक्षी निर्गुण ईश्वरः १४१ योगिगम्यः पद्मनाभः शेषशायी श्रियः पतिः। श्रीशिवोपास्यपादाजो नित्यश्रीः श्रीनिकेतनः नित्यवक्षस्थलस्थश्रीः श्रीनिधिः श्रीधरो हरिः । वश्यश्रीनिश्चलश्रीदो विष्णुः क्षीराब्धिमन्दिरः कौस्तुभोद्भासितोरस्को माधवो जगदार्तिहा । श्रीवत्सवक्षा निःसीमकल्याणगुणभाजनम् ।। १४४ पीताम्बरो जगन्नाथो जगत्राता जगत्पिता । जगद्वन्धुर्जगत्स्रष्टा जगद्धाता जगनिधिः ॥ १४५ जगदेकस्फुरद्वीर्यो नाहंवादी जगन्मयः । सर्वाश्चर्यमयः सर्वसिद्धार्थः सर्वरञ्जितः॥ १४६ सर्वामोघोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनः । शंभोः पितामहो ब्रह्मपिता शक्रायधीश्वरः॥ १४७ सर्वदेवप्रियः सर्वदेवमूर्तिरनुत्तमः । सर्वदेवैकशरणं सर्वदेवैकदेवता ॥ यज्ञभुग्यज्ञफलदो यज्ञेशो यज्ञभावनः । यज्ञत्राता यज्ञपुमान्वनमाली द्विजप्रियः ॥ १४९ द्विजेकमानदो२०० विप्रकुलदेवोऽसुरान्तकः । सर्वदुष्टान्तकृत्सर्वसज्जनानन्यपालकः ॥ १५० सप्तलोकैकजठरः सप्तलोकैकमण्डनः । सृष्टिस्थित्यन्तकृच्चक्री शार्ङ्गधन्वा गदाधरः ॥ १५१ शङ्खभृन्नन्दकी पद्मपाणि नेरुडवाहनः । अनिर्देश्यवपुः सवपूज्यत्रैलोक्यपावनः ॥ अनन्तकीर्तिनिःसीमपौरुषः सर्वमङ्गलः । सूर्यकोटिप्रतीकाशो यमकोटिदुरासदः॥ १५३ कंदर्पकोटिलावण्यो दुर्गाकोट्यरिमर्दनः । समुद्रकोटिगम्भीरस्तीर्थकोटिसमायः॥ १५४ ब्रह्मकोटिजगत्स्रष्टा वायुकोटिमहाबलः । कोटीन्दुजगदानन्दी शंभुकोटिमहेश्वरः॥ १५५ कुबेरकोटिलक्ष्मीवाञ्शककोटिविलासवान्। हिमवत्कोटिनिष्कम्पः कोटिब्रह्माण्डविग्रहः ॥१५६ कोट्यश्वमेधपापघ्नो यज्ञकोटिसमार्चनः । सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः॥ १५७ ब्रह्मविद्याकोटिरूपः शिपिविष्टः शुचिश्रवाः । विश्वंभरस्तीर्थयादः पुण्यश्रवणकीर्तनः॥ १५८ आदिदेवो जगजैत्रो मुकुन्दः कालनेमिहा । वैकुण्ठोऽनन्तमाहात्म्यो महायोगेश्वरोत्सवः॥ १५९ नित्यतृप्तो लसद्भावो निःशङ्को नरकान्तकः । दीनानाथैकशरणं विश्वकव्यसनापहः॥ १६० जगत्कृपाक्षमो नित्यं कृपालुः सजनाश्रयः। योगेश्वरः सदोदीर्णो वृद्धिक्षयविजितः ॥ १६१ अधोक्षजो विश्वरेताः प्रजापतिशताधिपः । शक्रब्रह्माचितपदः शंभुब्रह्मोप्रधामगः ॥ १६२ . सूर्यसोमेक्षणो विश्वभोक्ता सर्वस्य पारगः। जगत्सेतुर्धर्मसेतुधरो विश्वधुरंधरः॥ १६३ निममोऽखिललोकेशो निःसङ्गोऽद्भुतभोगवान् । वश्यमायो वश्यविश्वो विप्वक्सेनः सुरात्तमः॥ सर्वश्रेयःपतिर्दिव्योऽनयंभूषणभूषितः । सर्वलक्षणलक्षण्यः सर्वदेत्येन्द्रदर्पहा ॥ १६५ समस्तदेवसर्वस्वं सदैवतनायकः । समस्तदेवकवचं सर्वदेवशिरोमणिः ॥
१६६ समस्तदेवतादुगेः प्रपन्नाशनिपञ्जरः । समस्तभयहनामा भगवान्विष्टरश्रवाः॥ विभुः सर्वहितोदकों हतारिः स्वर्गतिपदः३०० । सर्वदैवतजीवेशो ब्राह्मणादिनियोजकः १६८ ब्रह्मशंभुपरार्धायुर्ब्रह्मज्येष्ठः शिशुस्वराद । विराइभक्तपराधीनः स्तुत्यः स्तोत्रार्थसाधकः॥ १६९ परार्यकर्ता कृत्यज्ञः स्वार्थकृत्यसदोज्जितः । सदानन्दः सदाभद्रः सदाशान्तः सदाशिवः १७० सदाप्रियः सदातुष्टः सदापुष्टः सदार्चितः । सदापूतः पावनाग्र्यो वेदगुद्यो वृषाकपिः ॥ १७१ सहस्रनामा त्रियुगश्चतुर्मुर्तिश्चतुर्भुजः । भूतभव्यभवनाथो महापुरुषपूर्वजः॥
१७२
१ झ. म. "यः । मयको । २ झ. कर्को देवारिस्व ।