________________
ľ
७२ द्विसप्ततितमोऽध्यायः ]
पद्मपुराणम् ।
१३९९
१७५
१७६
१७७
१७८
१७९
१८०
१८६ १८७
नारायणो मञ्जुकेशः सर्वयोगविनिःसृतः । वेदसारो यज्ञसारः सामसारस्तपोनिधिः ॥ १७३ सांध्य श्रेष्ठः पुराणर्षिनिष्ठा शान्तिः परायणम् । शिवत्रिशूलविध्वंसी श्रीकण्ठैकवरप्रदः ॥ १७४ नरः कृष्णो हरिर्धर्मनन्दनो धर्मजीवनः । आदिकर्ता सर्वसत्यः सर्वस्त्रीरत्नदर्पहा ॥ त्रिकालजितकंदर्प उर्वशीसृज्युनीश्वरः । आद्यः कविर्हयग्रीवः सर्ववागीश्वरेश्वरः ॥ सर्वदेवमयो ब्रह्मगुरुर्वागीश्वरीपतिः । अनन्तविद्याप्रभवो मूलाविद्याविनाशकः ॥ सार्वश्यदो नमज्जाड्यनाशको मधुसूदनः । अनेकमन्त्रकोटीशः शब्दब्रह्मैकपारगः आदिविद्वान्दकर्ता वेदात्मा श्रुतिसागरः । ब्रह्मार्थवेदाहरणः सर्वविज्ञानजन्मभूः ।। विद्याराजो ज्ञानमूर्तिर्ज्ञान सिन्धुरखण्डधीः । मत्स्यदेवो महाशृङ्गो जगद्वीजवहित्रधृक् ॥ लीलाव्याप्ताखिलाम्भोधिर्ऋग्वेदादिप्रवर्तकः । आदिकुर्मोऽखिलाधारस्तृणीकृतजगद्भरः ।। १८१ अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम् । आत्माधारो धराधारो यज्ञाङ्गो धरणीधरः ॥ १८२ हिरण्याक्षहरः पृथ्वीपतिः श्राद्धादिकल्पकः । समस्त पितृभीतिघ्नः समस्तपितृजीवनम् ॥ १८३ हव्यकव्यैकभुग्घ४००व्यकव्यैकफलदायकः । रोमान्तर्लीनजलधिः क्षोभिताशेषसागरः ।। १८४ महावराहो यज्ञघ्नध्वंसको याज्ञिकाश्रयः । श्रीनृसिंहो दिव्यासिंहः सर्वानिष्टार्थदुःखहा ।। १८५ एकवीरोऽवलो यत्रमत्रैकभञ्जनः । ब्रह्मादिदुः सहज्योतिर्युगान्ताग्न्यतिभीषणः ॥ कोटिवज्राधिकनखो जगद्दुष्प्रेक्ष्यमूर्तिधृक् । मातृचक्रप्रमथनो महामातृगणेश्वरः ॥ अचिन्त्यामोघवीर्याढ्यः समस्तासुरघस्मरः । हिरण्यकशिपुच्छेदी कालः संकर्षणीपतिः || १८८ कृतान्तवाहनः सद्यः समस्तभयनाशनः । सर्वविघ्नान्तकः सर्वसिद्धिदः सर्वपूरकः ॥ समस्तपातकध्वंसी सिद्धिमन्त्राधिकाद्वयः । भैरवेशो हरार्तिनः कालकोटिदुरासदः ॥ दैत्यगर्भस्राविनामा स्फुटह्माण्डगर्जितः । स्मृतमात्राखिलत्राताऽद्भुतरूपो महाहरिः ॥ ब्रह्मचर्यशिरःपिण्डी दिक्पालोऽर्धाङ्गभूषणः । द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुरः ॥ योगिनीग्रस्तगिरिजात्राता भैरवतर्जकः । वीरचक्रेश्वरोऽत्युग्रो यमारिः कालसंवरः ॥ क्रोधेश्वरो रुद्रचण्ड परिवारादिदुष्टभुक् । सर्वाक्षोभ्यो मृत्युमृत्युः कालमृत्युनिवर्तकः ॥ असाध्यसर्वरोगघ्नः [*सर्वदुग्रहसौम्यकृत् । गणेशकोटिदर्पघ्नो दुःसहाशेषगोत्रहा ।। देवदानवदुर्दर्शो जगद्भयदभीषकः । समस्तदुर्गतित्राता जगद्भक्षकभक्षकः ।। उग्रेशोऽम्बरमार्जारः रः कालमूषकभक्षकः । अनन्तायुधदोर्दण्डी नृसिंहो वीरभद्रजित् ।। योगिनीचक्रगुह्येशः शक्रारिपशुमांसभुक् । रुद्रो नारायणो मेषरूपशंकरवाहनः ॥ मेषरूपशिवत्राता दुष्टशक्तिसहस्रभुक् । तुलसीवल्लभो वीरो वामाचाराखिलेष्टदः ।। महाशिवः शिवारूढो भैरवैककपालधृक् । झिल्लिचक्रेश्वरः शक्रदिव्यमोहनरूपदः ॥ गौसौभाग्यदो मायानिधिर्मायाभयापहः । ब्रह्मतेजोमयो ब्रह्मश्रीमयश्च त्रयीमयः ॥ २०१ सुब्रह्मण्यो वलिध्वंसी वामनोऽदितिदुःखहा । उपेन्द्रो नृपतिर्विष्णुः ] कश्यपान्वयमण्डनः ।। २०२ बलिस्वाराज्यदः सर्वदेवविप्रान्नदोऽच्युतः ५०० । उरुक्रमस्तीर्थपादस्त्रिपदस्थ त्रिविक्रमः ।। २०३ व्योमपादः स्वपादाम्भःपवित्रितजगत्रयः । ब्रह्मेशाद्यभिवन्द्याङ्घ्रिर्दुतधर्माऽहिधावनः ।। २०४
१८९
१९०
१९१
१९२
१९३
१९४
१९५
१९६
१९७
१९८
१९९
२००
* धनुश्चिहान्तर्गतः पाठः क. ख. च. ज झ ञ. फ. पुस्तकस्थः ।
५. साधु ।