________________
७२ द्विसप्ततितमोऽध्यायः ]
पद्मपुराणम् । एकदा नारदो द्रष्टुं पितरं सुसमाहितः । जगाम मेरुशिखरं सिद्धचारणसेवितम् ॥ तत्र देवं समासीनं ब्रह्माणं जगतां पतिम् । नमस्कृत्वाऽब्रवीद्विपा नारदो मुनिसत्तमः॥ ५
नारद उवाचनाम्नोऽस्य यावती शक्तिर्वद विश्वेश्वर प्रभो । कीहक्च नाममहिमा अव्ययस्य महात्मनः ॥ ६ योऽयं विश्वेश्वरः साक्षादयं नारायणो हरिः । परमात्मा हृषीकेशः सर्वजीवेषु संमतः ॥ ७ मायाविमोहिताः सर्वे भगवन्तमधोक्षजम् । नैव जानन्त्यसारेऽस्मिन्नरा मूढाः कलो युगे ॥ ८
ब्रह्मोवाचअस्मिन्कलौ विशेषेण नामोच्चारणपूर्वकम् । भक्तिः कार्या यथा वत्स तथा त्वं श्रीतुमर्हसि ॥ ९ दृष्टं परेपां पापानामनुक्तानां विशोधनम् । विष्णोजिष्णोः प्रयत्नेन स्मरणं पापनाशनम् ॥ १० मिथ्या ज्ञात्वा ततः सर्वे हरेनाम पठञ्जान् । सर्वपापविनिमुक्तो याति विष्णोः परं पदम् ॥ ११ ये वदन्ति नरा नित्यं हरिरित्यक्षरद्वयम् । तस्योच्चारणमात्रेण विमुक्तास्ते न संशयः ॥ १२ प्रायश्चित्तानि सर्वाणि [तपःकर्मात्मकानि वै ! यानि तेषामशेषाणां] कृष्णानुस्मरणं परम्॥१३ प्रातर्निशि तथा सायं मध्याह्नादिषु संस्मरन् । नारायणमवाप्नोति सद्यः पापक्षयो नरः॥ १४ विष्णुसंस्मरणादेव समस्तक्लेशसंक्षये । मुक्तिं प्रयाति स्वर्गाप्तिस्तस्य विष्णोस्तु कीर्तनात् ।। १५ वासुदेवे मनो यस्य जपहोमार्चनादिषु । तदक्षयं विजानीयाद्यावदिन्द्राश्चतुर्दश ॥ क नाकपृष्ठगमनं पुनरागृत्तिलक्षणम् । क जपो वासुदेवस्य मुक्तिवीजमनुत्तमम् ॥ तत्सुखं परमं तीर्थ यत्राऽऽवत वितन्वती । नमो नारायणायेति भाति प्राची सरस्वती ॥ १८ तस्मादहर्निशं विष्णुस्मरणात्पुरुषोत्तमः । न याति नरकं पुत्र संक्षीणाखिलकल्मपः ॥ १० सत्यं सत्यं पुनः सत्यं भापितं मम सुव्रत । नामोच्चारणमात्रेण महापापात्प्रमुच्यते ॥ २० राम रामेति रामेति रामेति च पुनर्जपन् । स चाण्डालोऽपि पूतात्मा जायते नात्र संशयः ॥२१ कुरुक्षेत्र तथा काशी गया वै द्वारका तथा । सर्व तीर्थ कृतं तेन नामोच्चारणमात्रतः ॥ २२ कृष्ण कृष्णति कृष्णति इति वा यो जपन्पठन् । इहलोकं परित्यज्य मादत विष्णुसंनिधौ ॥२३ नृसिहति मुदा विप्र वर्तते यो जपन्पठन् । महापापात्प्रमुच्येत कलौ भागवतो नरः ॥ २४ ध्यायन्कृत जपन्यज्ञेस्त्रेतायां द्वापरेऽर्चयन् । यदामोति तदामोति कलो संकीत्य केशवम् ॥ २५ ये तज्ज्ञात्वा निमग्राश्च जगदात्मनि केशव । सर्वपापपरिक्षीणा यान्ति विष्णोः परं पदम् ।। २६ मत्स्यः कूर्मो वराहश्च नृसिंहो वामनस्तथा । रामो रामश्च कृष्णश्च बुद्धः कल्की ततः स्मृतः २७ एत देशावताराश्च पृथिव्यां परिकीर्तिताः । एतेषां नाममात्रेण ब्रह्महा शुध्यते सदा ॥ २८ पातः पठञ्जपन्ध्यायन्विष्णोनाम यथा तथा । मुच्यते नात्र संदेहः स वै नागयणो भवन् । २०
सूत उवाचश्रुत्वा वे नारदा ह्येतद्विस्मयं परमं गतः । उवाच पितरं तत्र किमुक्तं देवसत्तम । ३० दवाः सहस्रशः सन्ति रुद्राः सन्ति सहस्रशः । पितरः सन्ति शतशो यक्षाश्च निगस्तथा॥३१
* धनुचिहान्तर्गतः पाठश्च फ. पुस्तकस्थः । १ के. ख. न. ज झ. य. मगतः। २ झ. न्यं विष्णोनाम समलम । क. ग. च.न. झ. अ ४ ख. च. च. झ. अ. दशावताराश्च ।
भीणकटि,