________________
१३९२ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेमहानदी समुच्चार्य नाम्ना वै वरुणं तथा । जलमूले तु संस्थाप्य केशवं जलशायिनम् ॥ १० नमो देव्यै च गङ्गेति गौतमीति नदीति च । सिन्धो चैव च कावेरि सरस्वति नमोऽस्तु ते ॥११ तापी पयोष्णी पूर्णेति महेन्द्रसुखदेति च । काश्यपी गण्डकी चैव सिन्धुनद्यै नमो नमः॥ १२ वरुणाय नमस्तेऽस्तु जलवास हरिप्रिय । यादोनाथ रसेशान कल्याणं देहि मे सदा ॥ १३ गृहाणायं मया दत्तं देहि मे वाञ्छितं फलम् । कृष्माण्डैालिकेरैश्च फले कालोद्भवैः शुभैः॥ नैवेद्यं घृतपक्कं तु सरितः संप्रकल्पयेत् । नमस्ते केशवानन्त जलशायिन्नमोऽस्तु ते ॥ परिपालय मामीश गोविन्द वरदो भव । एवं पूजा प्रकर्तव्या यथाकालक्रमेण तु ॥ १६ प्रार्थना चोपचारैस्तु त्रिरात्रनियमः शुचिः । पारणेन तु संपूज्य जलपात्रं समाचरेत् ॥ १७ फलपुष्पैस्तथा विद्वन्स्त्रीभिर्यालैनरैरपि । गीतवादित्रसहितैनंदीकुम्भपरिप्लुतैः ॥ १८ जले जले समास्थाप्य फलपुष्पैः प्रपूजयेत् । धान्यैर्नानाविधैश्चैव जलप्रक्षेपणैरपि ॥ १९ हास्यैर्गीतैश्च नृत्यैश्च गृहमागत्य यत्नतः । सप्तधान्यैः पूरितानि वंशपात्राणि पूजयेत् ॥ २० सप्त वा पञ्च वा त्रीणि यथाशक्त्या(क्ति) प्रपूरयेत् । त्रिरात्रं च नदीतोयं न पिबेद्धितमिच्छता पारणे तु हविष्यानं हृतं वा अन्यथा भवेत् । कृते स्नानार्चने दोंने नोपयोज्यं नदीजलम् ॥२२ शुच्यन्नानि च भोज्यानि दांपत्यत्रितयं तथा । सप्तैव वंशपात्राणि सप्त वै मणिकास्तथा ॥ २३ हविष्यानं च भुञ्जीत कट्वम्लमधुवर्जितम् । माषानं च शिलापिष्टं यत्नेन परिवर्जयेत् ॥ २४ एवं वर्षत्रयं कुर्याद्वतमेतद्विजोत्तम । वर्षत्रये समाप्यैवं तस्योद्यापनमाचरेत् ॥ २५ कृष्णां गां कृष्णवस्त्रां च तिलान्दद्याच नारद । दंपती परिदाप्यवं सुवर्ण चापि शक्तितः॥२६ हेमं च वरुणं कुर्यानदीरूपेण नारद । मण्डलं वारुणं चैव सर्वतोभद्रमेव च ॥ कुम्भं तत्र प्रतिष्ठाप्य सोपहारं प्रतिष्ठितम् । संपूज्य विधिवद्भक्त्या ततो विप्राय दापयेत् ॥ २८ ब्राह्मणान्भोजयेद्भक्त्या यथावित्तानुसारतः । गुरवेचितशीलाय सर्वशास्त्ररताय च ॥ २९ एवं कृते तु तद्विद्वन्परिपूर्ण व्रतं भवेत् । सौभाग्यं सुखसंपत्तिः संततिश्चाक्षया भवेत् ॥ ३० न दुर्गतिमवामोति चिरं स्वर्गे महीयते । देवपत्नीभिराचीर्णमृषिपत्नीभिरेव च ॥ नागसिद्धाङ्गनाभिश्च व्रतमेतत्पुरा कृतम् । नदीत्रिरात्रमतुलं किमन्यच्छ्रोतुमिच्छसि ॥ सौभाग्यं संततिं चैव निश्चयं प्रामुते सदा ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे नदीत्रिरात्रतं नामैकसप्ततितमोऽध्यायः ॥ १ ॥
आदितः श्लोकानां समष्ट्यङ्काः--३५४३८
२७
अथ द्विसप्ततितमोऽध्यायः ।
ऋषय ऊचु:सूत जीव चिरं साधो त्वयाऽतिकरुणात्मना । संवादो ह्यद्भुनः प्रोक्तो यश्चाऽऽसीन्नारदेशयोः१ । भगवन्नाममहिमा नारदेन महात्मना । कीदृक्श्रुतः समाख्याहि श्रद्धया शृण्वतां गुरो ॥ २ .
सूत उवाचशृणुध्वं मुनयः सर्वे पुरावृत्तं वदाम्यहम् । यस्मिञ्श्रुते द्विजश्रेष्ठाः कृष्णे भक्तिर्विवर्धते ॥ ३
१ ख. च. ज. झ. अ. पूजये । २ झ. अ. चैव । ३ झ. संततं ।