________________
७१ एकसप्ततितमोऽध्यायः ]
शिव उवाच
x
इत्याज्ञाप्य स वै प्रेतो वणिजं च यथामुखम् । विसर्जयामास तदा स वै प्रायात्समुत्सुकः ॥ ६० Bad M समासाद्य गृहं तत्र पश्चात्प्रायाद्विमालयम् । त ( प्रे) तोद्दिष्टं निधिं तत्र गृहीत्वा स समागतः ||६ १ षष्ठांशं प्रतिगृह्याथ गयाशीर्षं ततोऽभ्यगात् । तत्र गत्वा गयायां स श्राद्धं कृत्वा महामतिः ६२ प्रेतानां तु यथोद्दिष्टं श्राद्धं सम्यग्विधानतः । प्रत्येकं नामगोत्राणि गृहीत्वा पिण्डमु+त्सृजत् ६३ यस्य यस्य तु वै श्राद्धं स करोति दिने वणिक् । स स तस्य तदा खमे दर्शयत्यात्मनस्तनुम् ॥ ब्रवीति च महाभाग प्रसादात्तव चानघ । प्रेतभावो मया त्यक्तः प्राप्तोऽस्मि परमां गतिम् ॥ ६५ एवं कृत्वा विधानेन गयाशीर्षे महामनाः । पश्चाज्जगाम स्वगृहं विष्णुं ध्यायन्पुनः पुनः ।। ६६ मासि भाद्रपदे प्राप्ते शुक्लपक्षे तथा सुधीः । श्रवणद्वादशीयोगे संगमे सरितां पुनः ॥ ६७ जगाम स महाबुद्धिः सर्वोपस्करसंयुतः । संगमे सरितां स्नात्वा द्वादशीं तामुपोषितः ॥ तत्र स्नात्वाऽपि दत्त्वा तु पूजयित्वा जनार्दनम् । अनन्तरं ब्राह्मणस्य ह्युपहारं तदा ददौ ॥ ६९ शास्त्रोक्तेनापि विधिना ह्येकचित्तरतोऽपि सः । निर्वर्तयामास तदा वाणिजो बुद्धिमान्स वै ७० वर्षे वर्षे तु संप्राप्ते मासि भाद्रपदे तथा । श्रवणद्वादशीयोगे संगमे सरितां पुनः ॥ एवं वै कृतवान्सर्व विष्णुमुद्दिश्य सत्वरम् । कालेन चातिमहता पञ्चत्वं समुपागतः ॥ अवाप परमं स्थानं दुर्लभं सर्वमानवैः । क्रीडतेऽद्यापि वैकुण्ठे विष्णुदूतैः स सेवितः ॥ एवं कुरुष्व भो ब्रह्मञ्श्रवणद्वादशीव्रतम् । सर्वसौभाग्यदं चैव इह लोके परत्र च ॥ सुबुद्धिजननं चैत्र सर्वपापहरं परम् । श्रवणद्वादशीयोगे यः कुर्याद्व्रतमीदृशम् ।। व्रतस्यास्य प्रभावेन विष्णुलोकं स गच्छति ||
६८
७१ ७२ ७३
७५
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे श्रवणद्वादशीव्रत माहात्म्यं नाम सप्ततितमोऽध्यायः ॥ ७० ॥ आदितः श्लोकानां समथ्यङ्काः -- ३५४०६
अथैकसप्ततितमोऽध्यायः ।
だ
पद्मपुराणम् ।
नारद उवाच -
देवदेव जगन्नाथ भुक्तिमुक्तिप्रदायक । कथयस्व सुरश्रेष्ठ येन दुःखं न पश्यति ||
महेश्वर उवाच—
१३९१
8.6
१
२
३
शृणु वाडव वक्ष्यामि त्रिरात्रं सरितः शुभम् । येन चीर्णेन नरको मानवानां न जायते ॥ आयुरारोग्यमतुलं सौभाग्यं सुखसंपदम् । संतानं चाक्षयं प्राप्य स्वर्गलोके महीयते ।। आषाढे मासि संप्राप्ते नदी पूरेण संयुता । सततं तोयसंस्थाने पुराणे सा च विश्रुता ॥ वर्षतो घनसंपूर्ण कर्तव्या सा व्रतेन वा । तोयौघैः परिपूर्णा सा सकलैः स्यान्नदी यदा ॥ व्रतं त्रिरात्रमुद्दिश्य तदा कार्य प्रयत्नतः । कृतप्रतिपदच्छन्ददर्शनं तु दिनत्रयम् ॥ यथाप्राप्तं नदीपूतं स्त्रीभिस्तीरे जलस्य तु । अथवा तज्जलं कुम्भे कृष्णे कृत्वा गृहं नयेत् ॥ प्रातः स्नानं तथा नद्यां कृत्वा ह्यभ्यर्चयेत्सुधीः । त्रिरात्रस्योपवासस्य यदा शक्तो भवेद्विज ॥ ८ अशक्तचैकभुक्तं च कुर्याच्चैवाप्युपोषणम् । दीपं दद्यादविच्छिन्नं प्रातः सायं च पूजनम् ।।
९
+ अडभाव आर्षः ।
६
6)