________________
१३९०
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
३३
फुल्लात्स वृक्षाच्छीतोदां वारिधारां (नीं) मनोरमाम् । दध्योदनसमायुक्तां वर्धमानेन संयुताम् ॥ अवती (ता)र्य ततः स्वन्नं प्रादादतिथये तदा । स तत्राशनमात्रेण परं तृप्तित्वमागतः || वितृष्णो विज्वरचैव क्षणेन समपद्यत । ततश्च प्रेताः संप्राप्तास्तस्माद्भा (स्तेभ्यो भा) गं क्रमाद्ददौ दध्योदनात्सपानीयात्मीतास्तृप्तिं परां गताः । अतिथिं तर्पयित्वा तु प्रेतलोकं च सर्वतः ।। ३५ ततः स्वयं स बुभुजे भुक्तशेषं यथासुखम् । तस्य भुक्तवतः स्वन्नं पानीयं च क्षयं ययौ ॥ ताधिपं ततस्तं वै वणिग्वचनमब्रवीत् ।
३६
वणिगुवाच -
आश्चर्यमेतत्परमं वनेऽस्मिन्प्रतिभाति मे । अन्नं पानं च परमं संप्राप्तं च कुतस्तव ॥ स्तोकेनैव तथाऽन्नेन त्वमेतांस्तु बहूनपि । अतर्पयः कथं त्वेते निर्मासा भिन्नकुक्षयः ॥ कथमस्यां सुघोरायामटव्यां च कृतालयाः । तदेतत्संशयं छिन्धि परं कौतूहलं मम ॥ शिव उवाच - एवमुक्तः स वणिजा प्रेत उवाच -
तो वचनमब्रवीत् ।
वाणिज्यसक्तस्य पुरा जन्मातीतं ममानघ । सकले नगरे नास्ति ममान्यो हि दुरात्मकः || ४१ धनलोभान्न कस्यापि दत्ता भिक्षा मया तदा । सखा चैव तु तत्राऽऽसीद्ब्राह्मणी गुणवान्मम ४२ श्रवणद्वादशीयोगे मासि भाद्रपदे ततः । स कदाचिन्मया सार्धं तापीं नाम नदीं ययौ ॥ ४३ तस्याश्च संगमः पुण्यो यत्राssसीचन्द्रभागया । चन्द्रभागा चन्द्रसुता तापी चैवार्कनन्दिनी ४४ तयोः शीतोष्णसलिले प्रविवेश सहद्विजः । श्रवणद्वादशीयोगे नराचैव सुतोषिताः ॥ ४५ चन्द्रभागासुतोयेन वारिधानीं ददौ द्विजे । दध्योदनयुतां सार्धं संपूर्णैर्वर्धमानकैः (पूर्णां वर्धमानेन संयुताम् ) ॥
४६
४७
४८
५२
छत्रोपानद्युगं वस्त्रं प्रतिमां च तथा हरेः । प्रददौ विप्रमुख्याय हरस्याग्रे महामते । वित्तसंरक्षणार्थाय तस्यास्तीरे व्रतं मया । सोपवासेन दत्तैका वारिधानी मनोरमा || तत्कृत्वाऽहं गृहं प्राप्तस्ततः कालेन केनचित् । पञ्चत्वमहमासाद्य नास्तिक्यात्प्रेततां गतः ॥ ४९ अस्यामटव्यां घोरायां यथा ह्यहिकुलं तथा । श्रवणद्वादशीयोगे वारिधान्यर्पिता मया ॥ ५० सेयं मध्याह्नसमये लभ्यते च दिने दिने । ब्रह्मस्वरूपि ( हारिणः सर्वे पापाः प्रेतत्वमागताः ५१ परदाररताः केचित्स्वामिद्रोहरताश्च ये । भूतप्रेतजरूपेण ते जाता ह्यत्र मानवाः ॥ देशे मरुस्थले त्वस्मिन्ममैंते मित्रतां गताः । अक्षयो भगवान्विष्णुः परमात्मा जनार्दनः ॥ ५३ दीयते यत्समुद्दिश्य चाक्षयं तत्प्रकीर्तितम् । अक्षयेनापि चान्नेन तृप्ता एते पुनः पुनः ॥ ५४ प्रेतत्वभावाद्दौर्बल्यं न विमुञ्चन्ति कर्हिचित् । पूजयित्वाऽहमन्नैस्त्वामतिथिं समुपस्थितम् ॥ ५५ प्रेतभावाद्विनिर्मुक्तो यास्यामि परमां गतिम् । मया विहीनाः किं त्वेते वनेऽस्मिन्भृशदारुणे ५६ पीडामनुभविष्यन्ति दारुणां कर्मयोनिजाम् । एतेषां तु महाभाग ममानुग्रहकाम्यया || ५७ प्रत्येकं नामगोत्राणि गृह्णीष्व लिखितानि च । अस्ति कक्षागता चैव तत्र संपुटिका शुभा ॥ ५८ हिमवन्तमथाऽऽसाद्य तत्र त्वं लप्स्यसे निधिम् । गयाशीर्ष ततो गत्वा श्राद्धं कुरु महामते । । ५९
१ क. ख. च. ज झ ञ ट फ. सनातनः ।
३७
३८
३९
४०
=