________________
१३९४
महामुनिश्रीव्यासप्रणीतं-- [ ६ उत्तरखण्डेभूताः प्रेताः पिशाचाश्च ये केचिदेवयोनयः । तेषां नाम्नां च माहात्म्यं श्रुतं दृष्टं तथा न च श्रीविष्णोर्नाममाहात्म्यं यादृशं च श्रुतं मया । यस्य वै नाममात्रेण मुच्यते नात्र संशयः॥ किं वै तीर्थकृते तात पृथिव्यामटने कृते । यस्य वै नाममहिमा श्रुत्वा मोक्षमवाप्नुयात् ॥ ३४ तन्मुखं तु महत्तीर्थ तन्मुखं क्षेत्रमेव च । यन्मुखे राम रामेति तन्मुखं सार्वकामिकम् ॥ ३५ कानि वै तस्य नामानि कीर्तनीयानि सुव्रत । तत्सर्व च विशेषेण मम ब्रूहि पितामह ॥ ३६
ब्रह्मोवाचव्यापकोऽयं सदा विष्णुः परमात्मा सनातनः । अनादिनिधनः श्रीमान्भूतात्मा भूतभावनः३७ यस्मादहं हि संजातः सोऽयं विष्णुः सदाऽवतु। सोऽयं कालस्य कालो वै सोऽयं मम तु पूर्वजः अक्षयः पुण्डरीकाक्षो मतिमानव्ययः पुमान् । शेषशायी सदा विष्णुः सहस्रशीर्षा महान्प्रभुः३९ सर्वभूतमयः साक्षाद्विश्वरूपो जमार्दनः । कैटभारिरयं विष्णुर्धाता देवो जगत्पतिः ॥ ४० तस्याहं नाम गोत्रं च न वेद्मि पुरुषर्षभ । वेदवादी ह्यहं तात नाहं ज्ञाता कदाचन ॥ ४१ । अतस्त्वं गच्छ देवर्षे यत्रास्ति किल विश्वराट् । स च तत्त्वं मुनिश्रेष्ठ सर्व ते कथयिष्यति ॥४२ स एव पुरुषः श्रीमान्कैलासाधिपतिः सदा । सर्वेषां चैव भक्तानामयं देवः सुराधिपः ॥ ४३ पञ्चवक्त्रो ह्युमाकान्तः सर्वदुःखनिबर्हणः । विश्वेश्वरो विश्वनाथः सर्वदा भक्तवत्सलः ॥ सत्र गच्छ सुरश्रेष्ठ सर्व ते कथयिष्यति ॥
सूत उवाचपितुर्वचनमाकर्ण्य तत्र गन्तुं प्रचक्रमे । विज्ञातुं नाममाहात्म्यं कैलासभवनं प्रति ॥ यत्र विश्वेश्वरो देवो नित्यं तिष्ठति भूतिदः । गतोऽसौ नारदस्तत्र देवं तं सुरपूजितम् ॥ ४६ कैलासशिखरासीनं देवदेवं जगद्गुरुम् । पञ्चवक्त्रं दशभुज त्रिनेत्रं शूलपाणिनम् ॥ कपालिनं सखदवाझं तीक्ष्णशूलासिधारिणम् । पिनाकधारिणं भीमं वरदं वृषवाहनम् ॥ ४८ भस्माङ्गं व्यालशोभाढ्यं शशाङ्ककृतशेखरम् । नीलजीमतसंकाशं सूर्यकोटिसमप्रभम् ॥ ४९ क्रीडन्तं तत्र देवेशं [*गणेश्च परिवारितम् । तं ददर्श सुरश्रेष्ठं नारद ऋषिसत्तमः ॥ ५० . नमश्चक्रे तदा तत्र साराङ्ग दण्डवत्पुनः । तं दृष्ट्वा तु महादेवो विस्मयोत्फुल्ललोचनः॥ ५. वैष्णवानां परः श्रेष्ठः प्राह वाडवसत्तमम् । कस्मात्त्वं च समायातो वद देवर्षिसत्तम ॥ ५२
नारद उवाचएकस्मिन्नेव काले तु गतोऽहं ब्रह्मणोऽन्तिकम् । श्रुतं तत्र मया विष्णोर्माहात्म्यं पापनाशनम्५१ ब्रह्मणा कथितं तत्र ममाग्रे देवसत्तम । नाम्नोऽस्य यावती शक्तिः सा श्रुता ब्रह्मणो मुखात् १. तत्र पृष्ठं मया पूर्व विष्णोर्नामसहस्रकम् । तदाऽहं ब्रह्मणा चोक्तो नाहं जानामि नारद ।। जानात्ययं महारुदस्तत्सर्व कथयिष्यति । महाश्चर्य तु संप्राप्य ह्यागतस्तव संनिधों ॥ ५ अस्मिन्कलियुगे घोरेऽल्पायुषश्चैव मानवाः । विधर्मेष रता नित्यं नामनिष्ठा न वै पुनः॥ पाखण्डिनस्तथा विप्रा धर्मेषु विरताः सदा । संध्याहीना व्रतभ्रष्टा दुष्टा मलिनरूपिणः ।। यथा विप्रास्तथा क्षत्रा वेश्याव पुनः पुनः। एवं शद्रास्तथाऽन्ये च न वै भागवता नरा.
* धनुचिहान्तर्गतः पाठः फ. पुस्तकस्थः ।
। ५८
वता नराः ५९ ।
१. महस्राक्षो । २ क. ख. च. ज. झ. प्र. परात्परः । ३ क. ख. च. ज. झ. अ. द६२ ।