________________
Sty
!
=
६८ अष्टषष्टितमोऽध्यायः ]
पद्मपुराणम् ।
१३८७
६९
७२
७ই
७४
७५
७७
निवेदितं मया भक्त्या भगवन्प्रतिगृह्यताम् । द्वादशाक्षरमत्रेण यथासंख्यजपेन च ॥ teri मे श्रियः कान्तः प्रीतो यच्छतु वाञ्छितम् । पञ्च गावः समुत्पन्ना मध्यमाने महोदधौ || तासां मध्ये तु या नन्दा तस्यै धेन्वै नमो नमः । गां संपूज्य विधानेन अर्घ्यं दद्यात्समाहितः । सर्वकामदुघे देवि सर्वार्तिकनिवारिणि । आरोग्यं संतति दीर्घा देहि नन्दिनि मे सदा ॥ पूजिता च वसिष्टेन विश्वामित्रेण धीमता । कपिले हर मे पापं यन्मया पूर्वसंचितम् ॥ गावो मे अग्रतः सन्तु गावो मे सन्तु पृष्ठतः । नाके मामुपतिष्ठन्तु हेमगृङ्गि पयोमुचः ॥ सुरभ्यः सौरभेयाश्च सरितः सागरास्तथा । सर्वदेवमये देवि सुभद्रे भक्तवत्सले । एवं संपूज्य विधिवद्दद्याद्गोषु गवाह्निकम् । सौरभेय्यः सर्वहिताः पवित्राः पापनाशिनीः ॥ ७६ प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः । गं गदायै नमो भूत्यै सर्वपापप्रहाणये ॥ प्रसन्ना भव मे नित्यमाशीर्वादपरायणा । दौर्गन्ध्यध्वंसिनी भूत्वा सर्वपापहराय च ( भव) ॥ ७८ अनेनैव तु मन्त्रेण गदां वै धारयेद्बुधः । पं नमः पद्मनाभाय पद्मं वै धारयेत्सुधीः ॥ चं चक्ररूपिणे विष्णां धारणं चक्रजं स्मृतम् । शं शङ्खरूपिणे तुभ्यं नमोऽस्तु मुखकारिणे ॥८० मन्त्रेणानेन वै दूता धारणं शङ्खजं स्मृतम् । चतुर्णामायुधानां तु धारणं मुनिभिः स्मृतम् ॥ ८१ चन्दनेन सुगन्धेन गोपिकाचन्दनेन तु । धारणं च विशेषेण ब्राह्मणैर्वेदपारगैः ॥ चाण्डालो जायते शुद्ध धारणाच्च न संशयः । ऊर्ध्वपुण्ड्रमृजुं सौम्यं सचिह्नं धारयेद्यदि ॥ ८३ स चाण्डालोऽपि शुद्धात्मा पूज्य एव सदा द्विजैः । चाण्डालानां गृहे दूता तुलसी यत्र दृश्यते ।। तंत्रत्या तुलसी ग्राह्या भक्तिभावेन चेतसा । इति श्रुतं धर्ममुखान्मुद्गलो द्विजसत्तमः ।। कथयित्वा ममाग्रे वै गतो यादृच्छिको मुनिः ॥
७९
८२
८५
८६
महेश्वर उवाच—
८७
८९
९०
९१
९२
९३
गोपिकाचन्दनं यत्र तिष्ठते वै द्विजोत्तम । तगृहं तीर्थरूपं च विष्णुना भाषितं किल ॥ शोकमोहौ न तत्र स्तो न भवत्यशुभं कचित् । गोपिकाचन्दनं यस्य तिष्ठते द्विज सद्मनि ॥ ८८ सुखिनः पूर्वजास्तस्य संततिर्वर्धते सदा । गोपिकाचन्दनं यस्य वर्ततेऽहर्निशं गृहे || गोपीपुष्करजा मृत्ला पवित्रा कायशोधनी । उद्वर्तनाद्विनश्यन्ति व्याधयो ह्याधयश्च ये ।। अतो देहे धृतं पुंभिर्मुक्तिदं सार्वकामिकं । तावद्गर्जन्ति तीर्थानि तावत्क्षेत्राणि सर्वदा || गोपिकाचन्दनं यावन्न दृष्टं च श्रुतं द्विज । इदं ध्येयमिदं पूज्यं मलदोपविनाशनम् ॥ यस्य संस्पर्शनादेव पूतो भवति मानवः । अन्तकाले तु मर्त्यानां मुक्तिदं पावनं परम् ॥ किं वदामि द्विजश्रेष्ठ मुक्तिदं गोपिचन्दनम् । विष्णोस्तु तुलसीकाष्ठं तथा वै मूत्रमृत्तिका ॥ ९४ गोपिकाचन्दनं चैव तथा वै हरिचन्दनम् । चत्वार्येतानि संमील्य अङ्गमुद्रर्तयेत्सुधीः ॥ तेन तीर्थ कृतं सर्व जम्बुद्वीपेषु सर्वदा । तिलकं कुरुते यस्तु गोपिकाचन्दनद्रत्रैः ।। सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् । पितुः श्राद्धादिकं तेन गयां गत्वा तु वै कृतम् ॥ येन वा पुरुषेणापि विधृतं गोपिचन्दनम् । मद्यपो ब्रह्महा चैव गोनो वा बालहा तथा ॥ मुच्यते तत्क्षणादेव गोपीचन्दनधारणात् ||
९५ ९६
९८
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे यमाराधन गोपीचन्दनमाहात्म्यं नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥ आदितः श्लोकानां समथ्र्यङ्काः-३५३११
१ झ ञ तनुल्या ।