________________
१३८६
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे -
३७
३८
४०
४१
४२
४५
४८
४९
५०
=
विष्णुदेोद्भवे देवि महापापापहारिणि । सर्वपापं हर त्वं वै सर्वोपधि नमोऽस्तु ते ॥ तुलसीपत्रकं धृत्वा नामोच्चारणपूर्वकम् । स्नानं सुकृतिभिः प्रोक्तं कर्तव्यं विधिपूर्वकम् ॥ एवं स्नात्वा समुत्तीर्य परिधाय सुवाससी । तर्पयित्वा पितृन्देवांस्ततो विष्णोस्तु पूजनम् ॥ ३९ संस्थाप्य ह्यत्रणं कुम्भं पञ्चपल्लवसंयुतम् । पञ्चरत्नसमोपेतं दिव्यस्रग्गन्धवासितम् ॥ जलपूर्ण सद्रव्यं च ताम्रपात्रसमन्वितम् । तत्रस्थं श्रीधरं देवं देवदेवं तपोनिधिम् ॥ पूर्वेण विधिना राजन्कुर्यात्पूजां गरीयसीम् । मृगोमयादिरचितं मण्डलं कारयेच्छुभम् ॥ तण्डुलैः शुक्लोथ अम्बुपिष्टैश्च कारयेत् । धर्मराजः प्रकर्तव्यो हस्ताद्यवयवान्वितः ॥ नदीं वैतरणीं ताम्रां स्थापयित्वा तदग्रतः । पूजयेच्च पृथक्सम्यक्तमावाहनपूर्वकम् ।। आवाहयामि देवेशं यमं वै विश्वरूपिणम् । इहाभ्येहि महाभाग सांनिध्यं कुरु केशव ॥ इदं पाद्यं श्रियः कान्त सोपविष्टं (?) हरे प्रभो । विश्वधाय (?) नमो नित्यं कृपां कुरु ममोपरि ॥ भूतिदाय नमः पादौ अशोकाय च जानुनी । ऊरू नमः शिवायेति विश्वमूर्ते नमः कटिम् ||४७ कंदर्पाय नमो मेदूमादित्याय फलं तथा । दामोदराय जठरं वासुदेवाय वै स्तनौ ॥ श्रीधराय मुखं केशान्केशवायेति वै नमः । पृष्ठं शार्ङ्गधरायेति चरणौ वरदाय च ॥ स्वनाम्ना शङ्खचक्रासिगदापरशुपाणये । सर्वात्मने नमस्तुभ्यं शिर इत्यभिधीयते ॥ मत्स्यं कर्म च वाराहं नारसिंहं च वामनम् । रामं रामं च कृष्णं कल्कि नमोऽस्तु ते५१ सर्वपापौघनाशार्थं पूजयामि नमो नमः । एभित्र सर्वशो मन्त्रैर्विष्णुयात्वा प्रपूजयेत् ॥ धर्मराज नमस्तेऽस्तु धर्मराज नमोऽस्तु ते । दक्षिणाशाय ते तुभ्यं नमो महिषवाहन || चित्रगुप्त नमस्तुभ्यं विचित्राय नमो नमः । नरकार्तिप्रशान्त्यर्थं कामन्यच्छ ममेप्सितान् ॥ ५४ यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ॥ वृकोदराय चित्राय चित्रगुप्ताय वै नमः । नीलाय चैव दनाय नित्यं कुर्यान्नमो नमः ॥ एवं द्वादशभिः पूज्यो नामभिर्वमराट्प्रभुः । वैतरणि त्वं सुदुष्पारे पापने सर्वकामदे || इहाभ्येहि महाभागे गृहाणा मया कृतम् । यमद्वारपथे घोरे ख्याता वैतरणी नदी || तस्या उद्धरणार्थाय जन्ममृत्युजरातिगा । या दुस्तरा दुष्कृतिभिः सर्वप्राणिभयापहा ॥ यस्यां भयात्प्रमज्जन्ति प्राणिनो यातनारयाः । तर्तुकामस्तु तां घोरां जया (य) देवि नमो नमः ॥ तस्यां देवा+धितिष्ठन्ति या सा वैतरणी नदी । सा चापि पूजिता भक्त्या प्रीत्यर्थं केशवस्य च यस्यास्तटे प्रतिष्ठन्ति ऋषयः पितरस्तथा । सा चापि सिन्धुरूपेण पूजिता पापहारिका ।। ६२ तरितुं तां प्रदास्यामि सर्वपापविमुक्तये | पुण्यार्थं संप्रयच्छामि तुभ्यं वैतरणी नदीम् ॥ मयाऽपि पूजिता भक्त्या प्रीत्यर्थं केशवस्य च । कृष्ण कृष्ण जगन्नाथ संसारादुद्धरस्व माम्६४ नामग्रहणमात्रेण सर्वपापं हरस्त्र मे । यज्ञोपवीतं परमं कारितं नवतन्तुभिः ॥ ६५ प्रतिगृह्णीष्व देवेश प्रीतो यच्छ ममेप्सितम् । इदं दत्तं च ताम्बूलं यथाशक्त्या (क्ति) सुशोभनम् ॥ प्रतिगृह्णीष्व देवेश मामुद्धर भवार्णवात् । पञ्चवर्तिप्रदीपोऽयं देवेशाऽऽरार्तिकं तत्र ॥ मोहान्धकारद्युमणे भक्तियुक्तो भवार्तिहन् । परमान्नं सुपकानं समस्तरससंयुतम् ॥
५२
५३
५५
५६
५७
५८
५९
६३
६७ ६८
+ संधिरार्षः ।
१फ.नं तु ऋषिभिः । २झ विष्णु ।
४३
४४
1