________________
६८ अष्टषष्टितमोऽध्यायः ] पद्मपुराणम् ।
१३८५ ज्वालगर्दभशीर्षार्ति भगंदरबलक्षयैः । कण्ठमालाक्षरोगैश्च मूत्रकृच्छ्रज्वरव्रणः॥ विमूर्छिकागलग्राहहृद्रोगैर्भूततस्करैः । इत्थं बहुविधै रौदैर्नानारूपैभयंकरः॥ कपालशिरोहस्तैश्च सङ्ग्रामे नरके तथा । राक्षसैर्दानवै|रैरुपविष्टैः पुरस्थितैः॥ धर्माधिकारिभिश्चात्र चित्रगुप्तादिलेखकैः । व्याघ्रसिंहवराहैश्च शिवासः सुदुर्धरैः ।। वृश्चिकैट्रिभिर्भूतैः कीटकैर्मत्कुणादिभिः । वृकचित्रादिशुनकैः कःHधेश्च जम्बुकैः॥ तस्करै तदारिद्रारीभिर्डाकिनीग्रहैः । मुक्तकेशैः श्वासकासेर्धकुटीकुटिलाननैः॥ बृहत्प्रतापै! भीतैः शासकैः पापकर्मणाम् । यमः सभायां शुशुभे सेव्यमानः परिग्रहैः ॥ १७ भीमाटविकजीवैश्च यथा ख्यातोऽञ्जनो गिरिः। ततो विश्वेश्वर माह स यमः किंकरान्पति॥१८
यम उवाचनामभ्रान्तैर्भवद्भिश्च समानीतः कथं मुनिः । भीमकस्याऽऽत्मजो ग्रामे कौण्डिन्ये मुद्गलाभिधः ॥ क्षीणायुः क्षत्रियः सोऽस्ति आनेयो मुच्यतामसौ ।
मुद्गल उवाचश्रुत्वैतत्ते गतास्तस्मादायाताः पुनरेव ते । धर्मराजं पुनः प्राहुः सर्वं ते यमकिंकराः॥ २०
यमदूता ऊचुःतत्रास्माभिर्गतैर्देही क्षीणायु!पलक्षितः । भानुसूनो न जानीमः कथंचिद्धान्तचेतसः ॥ २१
यम उवाचकिंकराणामदृश्यास्ते प्रायेण वितां नराः । सुकृता द्वादशी यैस्तु ख्याता वैतरणी च या ॥२२ उज्जयिन्यां प्रयागे वा यमुनायां च ये मृताः। तिलहस्तिहिरण्यादि दत्तं येस्तु गवादिकम्॥२३
दूता ऊचुःतव्रतं कीदृशं स्वामिन्ब्रूहि सर्वमशेषतः । किं तत्र देव कर्तव्यं पुरुषस्तव तोपदम् ॥ २४ येन कृता नरश्रेष्ठ द्वादशी कृष्णपक्षजा । उपवासकृतनैव कथं पापात्प्रमुच्यते ॥ तव्रतं केन विधिना कर्तव्यं च यथा वद । सुप्रसन्नेन वक्तव्यं दयां कृत्वा दयानिधे ॥ २६
मुद्गल उवाचदूतानां वचनं श्रुत्वा उवाच मधुरं तदा । सर्व वदामि भो दूता यथादृष्टं यथाश्रुतम् ॥ २७
यम उवाचमार्गशीर्षादिमासेषु या इमाः कृष्णपक्षजाः । तासु सर्वासु विधिवद्भुता वैतरणीव्रतम् ॥ २८ प्रतिमासं च कर्तव्यं यावद्वर्ष भवेद्धृवम् । यत्तु कृत्वा तु भो दूता मुच्यते नात्र संशयः ॥ २९ उपवासस्य नियमः कर्तव्यो विष्णुतुष्टिदः । अद्य मे देवदेवेश उपवासो भविष्यति ॥ ३० द्वादश्यां पूज्य गोविन्दं श्रद्धाभक्तिसमन्वितः । स्वम इन्द्रियवैकल्याद्भोजनं यच्च मैथुनम् ॥ ३१ तत्सर्व क्षम मे देव कृपां कृत्वा ममोपरि । एवं वै नियमं कृत्वा मध्याह्न तीर्थमात्रजेत ॥ ३२ मृगोमयतिलान्नीत्वा गन्तव्यं विधिपूर्वकम । स्नानं तत्र प्रकर्तव्यं व्रतसंपूर्णहेतवे ॥ ३३ अश्वक्रान्तेति मत्रेण स्नानं कुर्याद्विशेषतः । अश्वक्रान्ते रथक्रान्ते विष्णुकान्ते वसुंधरे ॥ ३४ मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् । त्वया हतेन पापेन सर्वपापैः प्रमुच्यते ॥ ३५ काश्यां चैव तु संभूतास्तिला वै विष्णुरूपिणः । तिलस्नानेन गोविन्दः सर्वपापं व्यपोहति ॥३६
ते ॥
२५
१फ. भीष्मक।
१७४