________________
१३८४
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे
९
१२
१३
मौने पिण्डास्तिला देयाः सहिरण्या द्विजातये । भोजने भोजनं दद्यादध्योदनसमन्वितम् || ६ अन्नं दद्याद्विशेषेण हिरण्येन समन्वितम् । अन्नदानान्मुनिश्रेष्ठ विष्णुलोके महीयते ॥ पालाशपात्रे यो भुङ्क्ते नरो मासचतुष्टयम् । भोजनं घृतपूर्ण तु दद्यादुद्यापने द्विज ॥ षड्रसं भोजनं दद्याद्राह्मणे नक्तभोजने । अयाचिते नाहं सहिरण्यं प्रदापयेत् ॥ माषं त्यजन्मुनिश्रेष्ठ गां च दद्यात्सवत्सकाम् । धात्रीस्त्राने नरो दद्यात्स्वर्ण मापिकमेव च ।। १० फलानां नियमे चैव फलानि च प्रदापयेत् । धान्यानां नियमे धान्यमथवा शालयः स्मृताः ११ दद्याद्भशयने शय्यां सतूलां गेन्दुकान्विताम् । ब्रह्मचर्यं कृतं येन चातुर्मास्ये द्विजोत्तम ।। दंपत्योर्भोजनं देयमुभयोर्भक्तिपूर्वकम् । सभोगं दक्षिणोपेतं सशाकं लवणं तथा ॥ नित्यस्नाने नरो दद्यान्निस्ने हे सर्विसक्तवः । नखकेशवते चैत्र आदर्श परिकल्पयेत् ॥ उपानही प्रदातव्य उपानहोर्विवर्जनात् । आमिषस्य परित्यागात्सवत्सा कपिला स्मृता ॥ १५ नित्यं दीपप्रदो यस्तु सौवर्ण दीपमावहेत् । तं दीपं घृतसंयुक्तं दद्याचैव द्विजन्मने ॥ विष्णुभक्ताय विप्राय परिपूर्णतेप्सया । शाकस्य नियमे शाकं मापे सौवर्णमाषकम् ॥ मैथुनानां तु नियमे रौप्यं दद्याद्विजातये । नागवल्लयास्तु नियमे कर्पूरं सहिरण्यकम् ॥ काले काले द्विजश्रेष्ठ यत्कृतं नियमेन तु । तत्तद्देयं विशेषेण परलोकसमीप्सया || आदौ स्नानादिकं कृत्वा विष्णोश्चाग्रे प्रकारयेत् । अनादिनिधनो देवः शङ्खचक्रगदाधरः ॥ २० तस्याग्रे के न कुर्वन्ति यतो विष्णुस्तु पापहा ॥
१४
१६
१७
१८
१९
२१
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे चातुर्मास्यत्रतोद्यापनं नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥ आदितः श्लोकानां समथ्र्यङ्काः-३५२१३
अथाष्टषष्टितमोऽध्यायः ।
6 ू
፡
नारद उवाच -
यमस्याऽऽराधनं ब्रूहि मद्धितार्थं सुरोत्तम । कथं न गम्यते देव नरकं न (कान) रकान्तरम् ॥ १ श्रूयते यमलोके तु सदा वैतरणी नदी । अनाधृष्या त्वपारा च दुस्तरा शोणितावहा ॥ दुस्तरा सर्वभूतानां सा कथं सुतरा भवेत् । भयमेतन्महादेव यमलोकं प्रति प्रभो । तस्य निर्मोचनार्थाय ब्रूहि कृत्यमशेषतः । भगवन्सर्वदेवेश कृपां कृत्वा ममोपरि ॥
३
४
महादेव उवाच --
द्वारावत्यां पुरा विप्र स्नातोऽहं लवणाम्भसि । ददर्श मुनिमायान्तं मुद्गलं नाम वाडवम् ॥ ज्वलन्तमिव चाऽऽदित्यं तपसा द्योतिताङ्गकम् । मां प्रणम्य मुनिः प्राह मुद्गलो विस्मयान्वितः ६
मुद्गल उवाच
७
ሪ
अकस्मान्मूर्च्छितो देव पतितोऽस्मि धरातले । प्रज्वलन्ति ममाङ्गानि गृहीतो यमकिंकरैः ॥ बलादाकृष्यमाणोऽहं पुरुषोऽङ्गुष्ठमात्रकः । वद्धो यमभटैर्गाढं नीतोऽस्मि शमनान्तिकम् ॥ क्षणात्सभायां पश्यामि यमं पिङ्गललोचनम् । कृष्णमुखं महारौद्रं मृत्युव्याधिशतान्वितम् ॥ ९ वातपित्तश्लेप्मदोषैर्मूर्तिमद्भिस्तु सेवितम् । कासशोषज्वरातः कोटिकालतकादिभिः ॥
१०
१ ङ. विधिलो' ।
!