________________
1
६७ सप्तषष्टितमोऽध्यायः ]
पद्मपुराणम् ।
१३८३
११३
११४
मिथ्याक्रोधस्तथा क्षौद्रं तथा पर्वसु मैथुनम् । वर्जितं येन विप्रेन्द्र सोऽश्वमेधफलं लभेत् ॥ ब्रह्मचर्यं प्रजावृद्धिमायुर्वृद्धिं तथैव च । पुष्पं पत्रं फलं शय्यामभ्यङ्गं च विलेपनम् ॥ वृथादुग्धानि मांसं च मद्यं च परिवर्जयेत् । चातुर्मास्ये हरौ सुप्ते नियतं यद्विवर्जितम् ॥ ११५ प्रथमं तत्तु दातव्यं ब्राह्मणाय न संशयः । तद्धनं चाक्षयं विद्वन्मदत्तं यद्विजातये ॥ ११६ कोटिकोटिगुणं विप्र लभ ( जाय ) ते नात्र संशयः । येन केनापि विप्रेन्द्र नियमेनार्चितो हरिः ११७ ददाति विष्णुभवनं नात्र कार्या विचारणा । चातुर्मास्ये हरौ सुप्ते नियमं यो न कारयेत् ।। ११८ सोऽपि नरकमाप्नोति तस्य जन्म वृथा गतम् । यः पुमान्कारयेन्नित्यं द्विजोक्तं विधिमुत्तमम् ॥ तथोक्तान्नियमांश्चैव स याति परमं पदम् । त्रिवर्गरहितं दानं दत्तं भवति निष्फलम् ॥ तस्मात्सर्वप्रयत्नेन देवदेवं जनार्दनम् । तोषयेन्नियमैर्दानैर्यथाशक्त्या (क्ति) नरोत्तम ॥ न कृतं स्नानदानं च ब्राह्मणानां च पूजनम् । वृथा गतं तु तत्सर्वं यावदिन्द्राचतुर्दश ।। १२२
१२०
१२१
नारद उवाच -
कीदृशं ब्रह्मचर्यं च वद विश्वेश्वर प्रभो । येन चीर्णेन गोविन्दः परितुष्टो भवेन्नृणाम् ॥ १२३ महादेव उवाचस्वदारनिरतश्चैव ब्रह्मचारी स्मृतो बुधैः । चाण्डालादधिको विद्वन्यः स्वभार्या परित्यजेत् १२४ ऋतावभिगमं कृत्वा ब्रह्मचर्य विधीयते । परित्यजति यो भार्या भक्तां दोषविवर्जिताम् ।। १२५ पापकर्मा नरो लोके भ्रूणहत्यामवाप्नुयात् । [+अश्वमेधसहस्राणि वाजपेयशतानि च ।। १२६ एकादृश्युपवासस्य कलां नार्हन्ति षोडशीम् ] | स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।। चातुर्मास्ये कृतं यच्च सर्वं हि चाक्षयं भवेत् । एककालं द्विकालं वा पुराणं शृणुते तु यः ।। १२८ सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति । हरौ सुप्ते विशेषेण हरेर्नाम पठञ्जपन् । १२९ तत्फलं कोटिगुणितं लभते द्विजसत्तम । वैष्णवो ब्राह्मणो यस्तु पूजनं च करोति हि ॥ स एव सर्वधर्मात्मा पूज्य एव न संशयः । चातुर्मास्यमिदं पुण्यं पवित्रं पापनाशनम् ॥ श्रुत्वा तु लभते पुण्यं गङ्गास्नानभवं मुने ||
१३०
१३१
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे चातुर्मास्यव्रतमाहात्म्यकथनं नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥ आदितः श्लोकानां समथ्र्यङ्काः - ३५१९२
-
अथ सप्तषष्टितमोऽध्यायः ।
नारद उवाच -
चातुर्मास्यव्रतानां च प्रब्रूयुद्यापनं विभो । उद्यापने कृते सर्व संपूर्ण भवति ध्रुवम् ।।
महादेव उवाच
३
व्रतं कृत्वा महाभाग यदि नोद्यापनं चरेत् । यस्तु कर्ता कर्मणां स न सम्यक्फलभाग्भवेत् ।। २ व्रतवैकल्यमासाद्य कुष्ठी चान्धः प्रजायते । एतस्मात्कारणाच्चैव कुर्यादुद्यापनं द्विज ॥ गृहीत्वा नियमानेतान्पालयित्वा यथाविधि । सुप्तोत्थिते जगन्नाथे गत्वा ब्राह्मणसंनिधौ ॥ ४ क्षमापयेद्देवदेवं यथाविधि च विस्तरात् । तैलत्यागे घृतं दद्याघृतत्यागे पयः स्मृतम् ॥
1
+ भयं श्लोकः केषुचित्पुस्तकेषु नास्त्यनपेक्षितश्च ।