________________
१३८२
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे -
८२
SA
'७'
९३
९४
ते धन्याः पृथिवीमध्ये नरा ये वैष्णवा भुवि । तेषां कुलं धन्यतमं जातिर्धन्यतमा स्मृता ॥ ८१ मधु भक्षयते यस्तु सुप्ते देवे जनार्दने । महत्पापं भवेत्तस्य वर्जने यच्छृणुष्व तत् ॥ सर्वयज्ञैश्च विविधैर्यत्फलं तदवामुयात् । दाडिमं मातुलिङ्गं च नालिकेरं च वर्जयेत् ॥ देवो वैमानिको भूत्वा ह्यन्ते विष्णुपदं व्रजेत् । वित्तवान्सुभगश्चैव कुले श्रीमति जायते ॥ यः क्षिपेदेकेभुक्तेन नरो मासचतुष्यम् । यान्ति त ५ मास्करप च ॥ तावद्वर्षसहस्राणि विष्णुलोके महीयते । त्रीहींश्च यवगोधूमान्वर्जयेद्यस्तु मानवः ॥ अश्वमेधादिके कृते विधिवद्वै सदक्षिणे । यत्फलं मुनिभिः प्रोक्तं तत्फलं लभते मरः ॥ धनधान्यसमायुक्तो बहुपुत्रश्च जायते । तुलसीतिलदर्भैश्च ये कुर्वन्ति च तर्पणम् ।। तत्फलं कोटिगुणितं चातुर्मास्ये विशेषतः । यदा सुप्ते हृषीकेशे कुर्याच्चैतत्रयान्वितम् ॥ dsपि युगसहस्राणि मोदन्ते विष्णुसंनिधौ । पदं वा पदम वा ऋचं चार्धमृचं तथा ॥ विष्ण्वग्रे ये प्रगायन्तिं भक्तास्ते वै न संशयः । मैथुनं वर्जयेद्यस्तु सुप्ते देवे जनार्दने || एक मन्वन्तरं सोऽपि विष्णुलोके महीयते । दधि दुग्धं तथा तक्रं गुडं शाकं तथैव च ।। वर्जयेद्यस्तु भो विप्र मुक्तिभागी न संशयः । स्नानमामलकेनैव ये कुर्वन्ति च मानवाः दिने दिने महत्पुण्यं प्राप्नुवन्ति च ते मुने । धात्रीफलं पापहरं प्रवदन्ति मनीषिणः ॥ त्रैलोक्यतारणार्थाय निर्मिता ब्रह्मणा पुरा । संध्यामौनं चरेद्यस्तु नरो मासचतुष्टयम् ॥ ९५ [+ सत्येन चाधिपुण्यं च प्रवदन्ति मनीषिणः । नित्यस्नायी नरो यस्तु यावन्मासचतुष्टयम् ] ९६ मन्वन्तराणि चत्वारि वैकुण्ठे मोदते पुनः । स्वयंपाकी नरो यस्तु भुझे मासचतुष्टयम् ॥ ९७ दश वर्षसहस्राणि इन्द्रलोके महीयते । चतुरो वार्षिकान्मासान्मौनं चैव समाचरेत् ॥ स च विष्णुपुरं गच्छेद्राह्मं च तदनन्तरम् । मौनभोजी नरो यस्तु कदाचिन्नावसीदति ॥ ९९ मौनेन भुञ्जमानास्तु राक्षसास्त्रिदिवं गताः । कृमिकीटसमायुक्तं पक्कान्नमशुचिर्भ (भ) वेत् ॥ १०० गवां मांससमं ज्ञेयमन्नं चापि द्विजोत्तम । तदन्नमशुचिचै (चि चैव ग्रसते मानुषो यदि (१) ॥ १०१ एतद्वै भोजनं प्रोक्तं राक्षसानां मियं सदा । तोषितो हि पुरा ब्रह्मा तेन दत्तं महात्मना ॥ १०२ मौनेन भोजयित्वा (?) तु स्वर्ग प्राप्ता न संशयः । संजल्पन्भुञ्जते यस्तु तेनान्नमशुचिर्भ (भ) वेत् १०३ पापं स केवलं भुङ्क्ते तस्मान्मौनं समाचरेत् । उपवाससमं भोज्यं ज्ञेयं मौनेन नारद ॥ पञ्चप्राणाहुतीर्यस्तु मौनभोजी नरोत्तमः (?) । पञ्च वै पातकान्यस्य नश्यन्ति नात्र संशयः १०५ न कुर्यात्संधितं वस्त्रं पितृकर्मणि वाडव । अशुच्यङ्गस्थितं चैव वस्त्रं तदशुचिर्भ (भ)वेत् ॥ १०६ कटिपृष्ठस्थिते वस्त्रे पुरीषं कुरुते तु यः । मूत्रं वा मैथुनं वाऽपि तद्वत्रं परिवर्जयेत् ॥ पितृकर्मविशेषे तु वर्जनीयं च वाडव । सर्वदा च मुने प्राज्ञैर्देवार्चा चक्रपाणिनः । कर्तव्या च विशेषेण शुचिभिर्विजितेन्द्रियैः । संप्रसुप्ते हृषीकेशे तृणशाककुसुम्भिकाः ॥ संधितानि च वस्त्राणि वर्जनीयानि यत्नतः । चातुर्मास्ये हरौ सुप्ते यस्तु एतानि वर्जयेत् ११० नरकं न तु स गच्छेद्यावदाभूतसंप्लवम् । मद्यं मांसं न भक्षेत शाशकं सौकरं तथा ॥ चातुर्मास्ये विशेषेण सुप्ते देवे जनार्दने । सोऽपि देवत्वमाप्नोति अहिंसानिरतो नरः ॥
९८
१०४
१०७
१०८
१०९
१११
११२
+ धनुश्चिह्नान्तर्गत: पाठ : फ. पुस्तकस्थः ।
१. 'तू । दीप्तिमान्सु । २ झ. न. कभते । ३ क. ख. च. ज, झ. म. फ. 'न्ति मुक्ता । ४ झ भुवि ।
८३
८५
८५
८६
८७
८८
८९
९०
९१
९२
1