________________
६ ६ षट्षष्टितमोऽध्यायः ]
पद्मपुराणम् ।
१३८१
५०
कपिलां दोहयेद्यस्तु शूद्रो भूत्वा निजे गृहे । दश वर्षसहस्राणि विष्टायां जायते कृमिः ॥ कृमियोनिविनिर्मुक्तः पशुयोनिमवाप्नुयात् । कपिलं यो ह्यनाहं शूद्रो भूत्वा प्रवाहयेत् ॥ ५१ यावन्ति तस्य रोमाणि तावद्वर्षाणि नारद । कुम्भीपाकेषु पच्येत स नरो नात्र संशयः ॥ ५२ अजा चैत्र गृहे यस्य शूद्रस्य च विशेषतः । तस्या वै दुग्धपानेन शूद्रो यातीह रौरवम् ॥ ५३ ब्राह्मणैः सह व्यापारो यस्य शुद्रस्य ते। दो देवाः कौलिक उच्यते५४ व्यापारे प्रेरितो विप्रः शूद्राज्ञां च करोति यः । यावत्पदानि चलते तावद्भवति नारकी ।। ५५ उदकार्थं तु यो विमः शूद्रेण प्रेषितो गृहे । उदकं मद्यतुल्यं स्यात्पीत्वा वै नरकं व्रजेत् ॥ ५६ [* आमत्रितस्तु यः शूद्रो ब्राह्मणानां गृहेषु वै । तदन्नं चामृतकल्पं भुक्त्वा मोक्षमवाप्नुयात् ५७ सौवर्ण चाथ रौप्यं वा द्विजातीनां विशेषतः ।
देव
५८
६१
यो गृह्णाति हि लोभेन स शूद्रो नरकं व्रजेत् । ] शूद्रेण सर्वदा नित्यं दानं देयं द्विजन्मने ॥ ५९ तेषां चैत्र तु वै भक्तिः कर्तव्या च विशेषतः । [ यथा विष्णुस्तथा विप्रचातुर्मास्ये विशेषतः ६० तेषां पूजा प्रकर्तव्या विधिपूर्वा तु नारद । प्राप्ते भाद्रपदे मासे महापूजा प्रवर्तते ॥ कटिदानं भवेद्विष्णोगः प्रजा च विवर्धते । चातुर्मास्ये तु संप्राप्ते शरीरं दापयेद्विज ।। ६२ उत्थापनं ततः पूर्वं दत्त्वा चैव सुखी भवेत् । शूद्रो वाऽप्यथ गूद्री वा यो ददाति द्विजन्मने ६३ देवत्रयं तच्छरीरं ज्ञातव्यं वैष्णवादिभिः । गुरुस्तु विष्णुरूपोऽयं तस्य देयं विशेषतः ] ॥ ६४ इह लोके सुखं भुक्त्वा परलोकं च गच्छति । पाञ्चभौतिकमेतद्धि अनर्थकमुदाहृतम् । ६५ अतो देयं हि गुरवे यतोऽनन्तफलं लभेत् । अस्मिन्कलियुगे घोरे पापाचारे दुरात्म ( त्मा) नः ६६ निन्दां कुर्वन्ति विप्रेन्द्र जनानां पुण्यकर्मणाम् । निन्दया लभन्ते दुःखं यावदाभूतसंप्लवम् ॥ ६७ नानाधर्माः प्रवर्तन्ते कलौ चैव महामते । धर्मोऽयं दुर्लभो लोके धर्मकामार्थमोक्षदः ॥ ६८ भूमिशायी नरो यस्तु विमानं चाऽऽमुयान्नरः । [तैलाभ्यङ्गं न कुर्वीत नरः कोऽपि महीतले ] ६९ दशवर्षसहस्राणि न रोगैः परिपीड्यते । बहुपुत्रो धनैर्युक्तो कुष्टी जायते नरः ॥ नक्तभोजी नरो यस्तु तीर्थयात्राफलं लभेत् । अयाचितेन चाऽऽमोति वापीकूपक्रियाफलम् ७१ वर्जयेद्यस्तु वै द्रोहं प्राणिहिंसापराङ्मुखः । अहिंसा परमो धर्म इति वेदेषु गीयते ।। दानं दया दम इति सर्वत्रैव श्रुतं मया । तस्मात्सर्वप्रयत्नेन कार्य वै महतामपि । गुरवे ये प्रयच्छन्ति शरीरं पुत्रपौत्रकम् । तत्र दानप्रभावेन विष्णोर्वल्लभतामियात् ॥ शूद्रेण दीक्षितो यस्तु शूद्रः शूद्रेण दीक्षितः । उभौ तौ पापिनौ प्रोक्तों यावदाभूतसंप्लवम् ॥ ७५ हिंसामति यदा. धत्ते शूद्रो वै पापिसत्तमः । एकविंशतिकुलं तेन नरकं प्रतिपद्यते ॥ कलौ पाषण्डिनः शूद्रा दृश्यन्ते वहवो भुवि । तेषां संभाषणादेव नरकं ( को ) भवति द्विज ॥ ७७ ब्रह्मज्ञानरता ये च गायत्रीजापका हि ये । तेषां दर्शनमात्रेण ब्रह्महत्या विनश्यति ॥ शङ्खचक्रधरा विप्रा विष्णुधर्मेषु संमताः । वेदधर्मरता नित्यं पङ्गिपावनपावनाः ॥ चातुर्मास्यमिदं कर्म कर्तव्यं तैः सदा नरैः । किमन्यद्बहुनोक्तेन भूयो भूयश्च वाडव ॥
७०
७२
७३
७४
७६
261
१ झ ञ. "विंशंकु ।
७९ ८०
* धनुविद्वान्तर्गतः पाठः फ. पुस्तकस्थ: । धनुश्चिह्नान्तर्गतः पाठः फ. पुस्तकस्थः । * धनुश्चिह्नान्तर्गतः पाठः फ. पुस्तकस्थः ।