________________
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे -
१८
२०
२१
२२
२३
२४
२५
२६
२७
1
गृह्णीयान्नियमानेतान्दन्तधावनपूर्वकम् । उपवासं ततः कृत्वा प्रभाते विमले सति ॥ नित्यं कर्म चरित्वा तु विष्णोर जितात्मवान् । तेषां फलानि वक्ष्यामि तत्कर्तॄणां पृथक्पृथक् १९ मधुरत्वं लभेद्विन्पुरुषो गुडवर्जनात् । तथैव संततिं दीर्घा तैलस्य वर्जनाद्यतः ॥ घृतस्य वर्जनाद्विन सुन्दराङ्गः प्रजायते । कटुतैलपरित्यागी शत्रुनाशमवाप्नुयात् ॥ सुगन्धतैलत्यागेन सौभाग्यमतुलं लभेत् । पुष्पभोगपरित्यागी स्वर्गे विद्याधरो भवेत् ॥ योगाभ्यासी नरो यस्तु स ब्रह्मपदमानुयात् । कवम्लमधुरक्षारतिक्तकापायषडूसान् ।। वर्जयेद्यस्तु वैरूप्यं दौर्गन्ध्यं नाऽऽमुयान्नरः । ताम्बूलवर्जनाद्भोगी रक्तकण्ठस्तु जायते || घृतत्यागाच्च लावण्यं सदा स्निग्धतनुर्भवेत् । फलत्यागी च विप्रेन्द्र बहुपुत्रश्च जायते ॥ पलाशपत्राशन करूपवान्भोगवान्भवेत् । [*पादाभ्यङ्गशिरोभ्यङ्गत्यागेनैव द्विजोत्तम] ॥ दीप्तिमान्तकरणी सदा द्रव्यपतिर्भवेत् । दधिदुग्धपरित्यागी गोलोकं लभते नरः ॥ मौनव्रती भवेयस्तु तस्याऽऽज्ञाऽस्खलिता भवेत् । इन्द्रासनमवाप्नोति स्थालीपाकस्य वर्जनात् २८ एवमादिपरित्यागाद्धर्मः स्याद्विविनन्दन । नमो नारायणायेति जप्त्वा शतगुणं फलम् ॥ २९ एक एव स वै स्वर्गे विद्याधरपतिर्भवेत् । पुष्करस्नानमात्रेण गङ्गायाः स्नानजं फलम् ।। ३० भूमौ भुङ्गे सदा यस्तु स पृथिव्यधिपो भवेत् । [+पादाभिवन्दनाद्विष्णोर्लभेद्गोदानजं फलम् ३१ विष्णुपादाम्बुज स्पशीतकृतकृत्यो भवेन्नरः । एकभक्ताशनो नित्यमग्निष्टोमफलं लभेत् ] ॥ विष्णचैव कुर्यादुपलेपनमार्जने । कल्पस्थायी भवेद्विद्वान्वैकुण्ठे नात्र संशयः । प्रदक्षिणं च यः कुर्याच्छतमष्टोत्तरं नरः । हंसयुक्तविमानेन दिव्येन सह गच्छति ॥ forarent faciiiधर्वलोकमाप्नुयात् । पञ्चगव्याशनो विद्वंश्चान्द्रायणफलं लभेत् ॥ fari atarria लोकान्यस्तु प्रवोधयेत् । स व्यासरूपी विष्ण्वग्रे ततो विष्णुपदं लभेत् ।। ३६ तुलसीदलपूजां तु कृत्वा विष्णुपदं व्रजेत् । कृत्वा प्रोक्षणकं दिव्यं स्थानमप्सरसां लभेत् ॥ ३७ शीताम्बुना गृहे स्नानान्निर्मलं देहमाप्नुयात् । उष्णोदकं परित्यज्य स्नानं वै पौष्करं भवेत् ॥ ३८ पत्रेषु यो नरो भुझे कुरुक्षेत्रफलं लभेत् । भुङ्गे शिलायां यो नित्यं तस्य पुण्यं प्रयागजम् ।। ३९ धर्मादियजलत्यागी न रोगः परिभूयते । ताम्रपात्रेषु भुञ्जानो नैमिषं फलमामुयात् ॥ कांस्यपात्रं परित्यज्य शेपपात्रमुपाचरेत् । अलाभे सर्वपात्राणां मृन्मयं पात्रमुत्तमम् ॥ स्वगृहीतैर्वापि पत्रः पालाशसंभवैः । यस्तु संवत्सरं पूर्णमग्निहोत्रमुपासते ।
३२
३३
३४
३५
४०
४१
४२
४३
४४
४५
भोजनं वने वा तत्समं स्मृतम् । चान्द्रायणसमं प्रोक्तं ब्रह्मपत्रेषु भोजनम् ॥ एकैकं भोजनं विद्वन्ब्रह्मपत्रेषु भुञ्जतः । त्रिरात्रेण समं प्रोक्तं महापातकनाशनम् ॥ एकादश्युपवासेन यत्पुण्यं परिकीर्तितम् । सर्वदानफलं चैव सर्वतीर्थफलं लभेत् ॥ न चापि नरकं पश्येत्पद्मपत्रेषु भोजनात् । ब्राह्मणो याति वैकुण्ठेऽन्यो जनः स्वर्गमाप्नुयात् ४६ एष ब्रह्ममहावृक्षः पापहा सर्वकामदः । मध्यमं वर्जितं पत्रं शूद्रजानौ नृपोत्तम ( तु नारद) ॥ ४७ भुञ्चन्नरमाशांति यावदिन्द्राश्चतुर्दश । वर्जयेन्मध्यमं पत्रं शेषपत्रेषु भोजनम् ॥
४८
पत्रे तु यः शुद्रो भोजनं कुरुते द्विज । कपिलां ब्रह्मणे दत्त्वा शुद्धिर्भवति नान्यथा ॥
४९
धतुविदान्ततः पाठः फ. पुस्तकस्थः । + धनुश्चिहान्तर्गतः पाठः फ. पुस्तकस्थः ।
१ फ, ह्यन्ते २ झ. पत्रः ।
१३८०
*