SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १९ षट्षष्टितमोऽध्यायः ] पद्मपुराणम् । १३७९ पुष्पधूपादिभिश्चैव नैवेद्यैश्च फलैस्तथा । कांस्यं मांसं मसूरांश्च चणकान्कोद्रवांस्तथा ॥ १६ शाकं मधु परानं च पुनर्भोजनमैथुने । वैष्णवो व्रतकर्ता च दशम्यां दश वर्जयेत् ॥ १७ धूतं क्रीडां तथा निद्रां ताम्बूलं दन्तधावनम् । परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् ॥१८ क्रोधं च वितथं वाक्यमेकादश्यां विवर्जयेत् । कांस्यं मांसं मसूरांश्च सैलं वितथभाषणम् ॥ १९ व्यायामं च प्रवासं च पुनर्भोजनमैथुने । वृषपृष्ठं परानं च शाकं च द्वादशीदिने ॥ अनेन विधिना राजन्विहिता यैश्च कामदा । रात्री जागरणं कृत्वा पूजितः पुरुषोत्तमः ॥ २१ सर्वपापविनिमुक्तास्ते यान्ति परमां गतिम् । पठनाच्छ्वणाद्राजन्गोसहस्रफलं लभेत् ॥ २२ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादान्तर्गतश्रीकृष्णयुधिष्ठिरसंवादे पुरुषोत्तममासस्य शक्लकामदैका दशीमाहात्म्यकथनं नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ।। आदितः श्लोकानां समष्ट्यङ्काः-३५०६१ २० अथ षट्षष्टितमोऽध्यायः । " नारद उवाचचातुर्मास्ये तु नियमा ये केचिद्भुवि विश्रुताः । तानहं श्रोतुमिच्छामि कथयस्व वरानन ॥ १ चातुर्मास्ये हरौ मुप्ते कर्तव्यं किं जनार्दने । षड्रसानां परित्यागे नखकेशविधारणे ॥ अन्यैश्च नियमैः स्वामिन्यत्फलं तद्रवीहि मे ॥ सूत उवाचएतच्छ्रुत्वा त्वसौ देवः प्रहस्योत्फुल्ललोचनः । प्रोवाच तं द्विजवरं नारदं तपसां निधिम् ॥ ३ महादेव उवाचशृणु त्वमिह देवर्षे कथयामि सविस्तरम् । आषाढस्य सिते पक्षे एकादश्यामुपोषितः॥ चातुर्मास्यव्रतानीह गृह्णीयाद्भक्तिपूर्वकम् । भूमिशय्यासमारूढो योगनिद्रां गते हरौ ॥ नयेत चतुरो मासान्यावद्भवति कार्तिकी । प्रतिष्ठा न प्रवर्तन्ते तथा यज्ञादिकाः क्रियाः॥ ६ विवाहव्रतसंबन्धा अन्यन्माङ्गल्यकर्म च । भूमिपानां तथा यात्रा अन्याश्च विविधाः क्रियाः ॥७ प्रसुप्ते च जगन्नाथे अच्युते गरुडध्वजे । व्रतक्रियां चरेद्यस्तु तस्य व्रतफलं शृणु ॥ अश्वमेधसहस्रैस्तु यत्फलं प्रामुयानरः। चातुर्मास्यव्रतैश्चीर्णैस्तत्फलं समवाप्नुयात् ।। मिथुनस्थे सहस्रांशौ स्वापयेन्मधुसूदनम् । तुलाराशौ गते सूर्ये पुनरुत्थापयेद्धरिम् ॥ अधिमासे तु पतिते तदा चैष विधिक्रमः । स्थापयेत्पतिमां विष्णोः शङ्खचक्रगदाधराम् ॥ ११ पीताम्बरधरां सौम्यां पर्यके स्थापयेच्छुचौ । श्वेतवस्त्रसमाच्छन्ने सोपधाने तु नारद ॥ १२ इतिहासपुराणज्ञो विष्णुभक्तोऽथवा पुनः । स्नापयित्वा दधिक्षीरमधुलाजघृतैस्तथा ॥ १३ समालभ्य शुभैर्गन्धैधूपैः पुष्पैर्मनोरमैः । पूजितां कुसुमैः शुभैर्मत्रेणानेन वाडव ॥ १४ सुप्त त्वयि जगन्नाथे जगत्सुप्तं भवेदिदम् । विबुद्धे त्वयि बुध्येत जगत्सवे चराचरम् ॥ १५ एवं तां प्रतिमां विष्णोः स्थापयित्वा तु नारद । तस्यैवाग्रे स्वयं वाचा गृह्णीयात्रियमांस्ततः १६ स्त्री वा नरो वा तद्भक्तो धर्माधर्मविभागतः । चतुरो वार्षिकान्मासान्देवस्योत्थापनावधि ॥ १७ १ .स.च. ज.ध. अ. 'द्योर्विविधैस्त । ख. च. ज. स.अ महेश्वर ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy