________________
१३७८ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेततः प्रातः समुत्थाय द्वादशीदिवसे व्रती । स्नात्वा विष्णुं समभ्यर्च्य विधिवत्मयतेन्द्रियः ॥३७ पश्चामृतेन संस्त्राप्य एकादश्यां जनार्दनम् । द्वादश्यां च पयःस्नानाद्धरेः सायुज्यमश्नुते ॥ ३८ अज्ञानतिमिरान्धस्य व्रतेनानेन केशव । प्रसीद संमुखो भूत्वा ज्ञानदृष्टिप्रदो भव ॥ एवं विज्ञाप्य देवेशं देवदेवं गदाधरम् । ब्राह्मणान्भोजयेद्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् ॥४० ततः स्वबन्धुभिः सार्ध नारायणपरायणः । कृत्वा पञ्च महायज्ञान्स्वयं भुञ्जीत वाग्यतः ॥ ४१ एवं यः प्रयतः कुर्यात्पुण्यमेकादशीव्रतम् । स याति विष्णुभवनं पुनरावृत्तिदुर्लभम् ॥ ४२
श्रीकृष्ण उवाचइत्युक्त्वा कमला तस्मै वरं दत्त्वा निरोदधे । सोऽपि विप्रो धनी भूत्वा पितुर्गेहं समागतः॥४३ एवं यः कुरुते राजन्कमलाव्रतमुत्तमम् । शृणुयाद्वासरे विष्णोः सर्वपापैः प्रमुच्यते ॥ ४४ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे पुरुषोत्तममासस्य कृष्णकमलैकाद
शीमाहात्म्यकथनं नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥ आदितः श्लोकानां समष्टयङ्काः-३५०३९
अथ पञ्चषष्टितमोऽध्यायः ।
युधिष्ठिर उवाचश्रुतानि बहुधर्माणि वनानि च जगत्मभो । एकादशीसमं किंचिच्छ्रतं नैव जनार्दन ॥ १ पुनस्त्वेकादशी ब्रूहि पापघ्नीं पुण्यदायिनीम् । यां कृत्वा मनुजो लोके प्रामुयात्परमं पदम् ॥ २
श्रीकृष्ण उवाचशुक्ले वा यदि वा कृष्णे यदा चैकादशी भवेत् । न त्याज्या जगतीपाल मोक्षसौख्यविधिनी एकादशी कलौ राजन्भववन्धनमोचनी । कामदा सर्वकामानां पापानां पापहा भुवि ॥ ४ ॥ रविवारेऽथ माङ्गल्ये संक्रमे वा नृपोत्तम । एकादशी सदोपोष्या पुत्रपौत्रविवर्धिनी ॥ ५ एकादशीव्रतं कापि न त्याज्यं विष्णुवल्लभैः । आयुष्कीर्तिप्रदं नित्यं संतानारोग्यवित्तदम् ॥ ६ मोक्षदं रूपदं राजनित्यमेकादशीव्रतम् । ये कुर्वन्ति महीपाल श्रद्धया परया युताः॥ ७ यथोक्तविधिना लोके ते नरा विष्णुरूपिणः । जीवन्मुक्तास्तु भूपाल दृश्यन्ते नात्र संशयः ॥ ८
युधिष्ठिर उवाचजीवन्मुक्ताः कथं कृष्ण विष्णुरूपाः कथं पुनः । पापरूपाश्च दृश्यन्ते परं कौतुहलं हि मे ॥ ९
श्रीकृष्ण उवाचये च राजन्कलो भक्त्या निर्जलं व्रतमुत्तमम् । एकादश्याः प्रकुर्वन्ति विधिदृष्टेन कर्मणा ॥ १० न कथं विष्णुरूपास्ते जीवन्मुक्ताः कथं न हि । सर्वपापहरं पुण्यं व्रतमेकादशीसमम् ॥ ११ न किंचिद्विद्यते राजन्सर्वकामप्रदं नृणाम् । एकाशनं दशम्यां च नन्दायां निर्जलं व्रतम् ॥ १२ पारणं चैव भद्रायां कृत्वा विष्णुसमा नराः । श्रद्धावान्यस्तु कुरुने कामदाया व्रतं शुभम् ॥१३ वान्छितं लभते सोऽपि इह लोके परत्र च । पवित्रा पावनी ह्येषा महापातकनाशिनी ॥ १४ भुक्तिमुक्तिपदा चेव कतॄणां नृपसत्तम । कामदायां विधानेन पूजयेत्पुरुषोत्तमम् ॥ १५
१ . मारूप्यम'। २ च. 'न्ति नरा लोके श्र' । ३ च. 'ना गजस्ते न । ४ झ. नी । भक्ति ।