SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ६४ चतुःषष्टितमोऽध्यायः ] पद्मपुराणम् । लक्षं तुलस्याः सांनिध्ये ह्यनन्तं विष्णुसंनिधौ । अवन्त्यामभवत्कश्चिच्छिवशर्मा द्विजोत्तमः॥ १० तस्याऽऽत्मजास्तु पञ्चाऽऽसन्कनिष्ठो दोपवानभृत् । तदा पित्रा परित्यक्तस्त्यक्तः स्वजनवान्धवैः।। विकर्मणः प्रभावेण गतो दूरतरं वनम् । एकदा दैवयोगेन तीर्थराज समागमत् ॥ १२ क्षुत्क्षामो दीनवदनस्त्रिवेण्यां स्नानमाचरत् । मुनीनामाश्रमांस्तत्र विचिन्वन्क्षुधयाऽर्दिनः ॥ १३ हरिमित्रमुनेस्तत्र ददशोऽऽश्रममुत्तमम् । पुरुपोत्तममासे वै जनानां च समागमे ॥ १४ तत्राऽऽश्रमे कथयतां कथां कल्मपनाशिनीम् । ब्राह्मणानां मुखात्तेन श्रद्धया कमला श्रुता ॥१५ एकादशी पुण्यतमा भुक्तिमुक्तिप्रदायिनी । जयशर्मा विधानेन श्रुत्वा तां कमलाकथाम् ॥ १६ व्रतं तैः कृतवान्साधै स्थित्वा मुन्यालये तदा । निशीथे समनुप्राप्ते लक्ष्मीस्तत्र समागता ।। १७ लक्ष्मीरुखाचवरं ददामि भो विप्र कमलायाः प्रभावतः ॥ १८ जयशर्मोवाच-- का त्वं कस्यासि रम्भोरु प्रसन्ना च कथं मम । इन्द्राणी सुरनाथस्य भवानी शंकरस्य वा।। १९ गन्धर्वी किंनरी वाऽथ वधूळ चन्द्रसूर्ययोः। त्वत्सदृक्षा न दृष्टा च न श्रुता च शुभानने ॥२० लक्ष्मीरुवाचप्रसन्ना सांप्रतं जाता वैकुण्ठादहमागता । प्रेरिता देवदेवेन कमलायाः प्रभावतः ॥ २१ पुरुषोत्तममासस्य कृष्णपक्षस्य या भवेत् । कमलाया व्रतात्तस्याः कमला दातुमागता ॥ २२ पुरुषोत्तममासस्य या पक्षे प्रथमे भवेत् । तस्या व्रतं त्वया चीर्ण प्रयागे मुनिमंनिधौ ॥ २३ व्रतस्यास्य प्रभावेण वशगाऽहं न संशयः। तव वंशे भविष्यन्ति मानवा द्विजसत्तमाः ॥ मत्प्रसादादवाप्स्यन्ति सत्यं ते व्याहृतं मया ॥ ब्राह्मण उवाचप्रसन्ना यदि मे पद्मे व्रतं विस्तरतो वद । यत्कथासु प्रवर्तन्ते माधवो ये जना द्विजाः ॥ २५ लक्ष्मीरुवाचश्रोतॄणां परमं श्राव्यं पवित्राणामनुत्तमम् । दुःस्वप्ननाशनं पुण्यं श्रोतव्यं यत्नतस्ततः ॥ २६ उत्तमः श्रद्धया युक्तः श्लोकं श्लोकार्धमेव च । पठित्वा मुच्यते सद्यो महापातककोटिभिः ॥२७ मासानां परमो मासः पक्षिणां गरुडो यथा। नदीनां च यथा गङ्गा तिथीनां द्वादशी तिथि: २८ अद्यापि निर्जराः सर्वे भारते जन्म लिप्सवः । तमर्चयन्ति विबुधा नारायणमनामयम् ॥ २९ य जपन्ति सदा भक्त्या देवं नारायणं प्रभुम् । तानर्चयन्ति सततं ब्रह्माद्या देवतागणाः ॥ ३० यपि नामपरा ये च हरिकीर्तनतत्पराः । हरिपूजापरा ये च ते कृतार्थाः कलौ युगे ॥ ३१ शुक्ले वा यदि वा कृष्णे भवेदेकादशीद्वयम् । गृहस्थानां भवेत्पूर्वा यनीनामुत्तरा स्मृना ॥ ३२ एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । तत्र ऋनुशतं पुण्यं त्रयोदश्यां तु पारणे ॥ ३३ एकादश्यां निराहारः स्थित्वाऽहमपरेऽहनि । भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ॥३४ अमु मत्रं समुच्चार्य देवदेवस्य चक्रिणः । भक्तिभावेन तुष्टात्मा उपवासं समाचरेत् ॥ ३५ कुयोदेवस्य पुरतो जागरं नियतो व्रती । गीर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः॥ ३६ १ क. मा भक्ति । २ ख. च. ज. ज. यजन्ति । १७३
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy