SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १३७६ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेफलैर्नानाविधैर्द्रव्यैः प्रबोधिन्यां तु जागरे । शङ्कतोयं समादाय अर्को देयो जनार्दने ॥ ५२ । यत्फलं सर्वतीर्थेषु सर्वदानेषु यत्फलम् । तत्फलं कोटिगुणितं दत्त्वाऽध बोधवासरे ॥ ५३ गुरुपूजा ततः कार्या भोजनाच्छादनादिभिः । दक्षिणाभिश्च देवर्षे तुष्ट्यर्थ चक्रपाणिनः ॥ ५४ भागवतं शृणुते यस्तु पुराणं च पठेन्नरः । प्रत्यक्षरं भवेत्तस्य कपिलादानजं फलम् ॥ ५५ कार्तिके मुनिशार्दूल स्वशक्त्या वैष्णवं व्रतम् । यः करोति यथोक्तं तु मुक्तिस्तस्य सुनिश्चला५६ केतक्या एकपत्रेण पूजितो गरुडध्वजः । समासहस्रं सुप्रीतो भवति मधुसूदनः॥ ५७ अगस्तिकुसुमैर्देवं पूजयेद्यो जनार्दनम् । दर्शनात्तस्य देवर्षे नरकाग्निः प्रणश्यति ॥ ५८ मुनिपुष्पार्चितो विष्णुः कार्तिके पुरुषोत्तमः । ददात्यभिमतान्कामाञ्शशिसूर्यग्रहौ यथा ॥ ५९ विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम् । कार्तिके योऽर्चयेद्भक्त्या वाजिमेधफलं लभेत् ॥ ६० तुलसीदलपुष्पाणि ये यच्छन्ति जनार्दने । कार्तिके सकलं वत्स पापं जन्मार्जितं दहेत ॥ ६१ दृष्टा स्पृष्टाऽथ वा ध्याता कीर्तिता नामतः स्तुता । रोपिता सेचिता नित्यं पूजिता तुलसी नता नवधा तुलसीभक्तिं ये कुर्वन्ति दिने दिने । युगकोटिसहस्राणि तन्वन्ति सुकृतं मुने ॥ ६३ यावच्छाखाप्रशाखाभिर्वीजपुष्पदलैर्मुने । रोपिता तुलसी पुंभिर्वर्धते वसुधातले ॥ तेषां वंशे तु ये जाता ये भविष्यन्ति ये गताः । आकल्पसाहस्रं तेषां वासो भवेद्धरेहे ॥ ६५ यत्फलं सर्वपुष्पेषु सर्वपत्रेषु नारद । तुलसीदलेन चैकेन कार्तिके प्राप्यते तु तत् ॥ संप्राप्तं कार्तिकं दृष्ट्वा नियमेन जनार्दनः । पूजनीयो महाविष्णुस्तुलसीदलकोमलैः॥ इष्टवा क्रतुशतैर्देवान्दत्त्वा दानान्यनेकशः । तुलसीदलैस्तु तत्पुण्यं कार्तिके केशवार्चने ॥ ६८ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादान्तर्गतश्रीकृष्णयुधिष्ठिरसंवादे कार्तिकशुक्ल प्रबोधिन्ये कादशीमाहात्म्यकथनं नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३४९९५ अथ चतुःषष्टितमोऽध्यायः । युधिष्ठिर उवाचभगवश्रोतुमिच्छामि व्रतानां व्रतमुत्तमम् । सर्वपापहरं विष्णोः फलदं व्रतिनां च यत् ॥ १ पुरुषोत्तममासस्य कथां ब्रूहि जनार्दन । को विधिः किं फलं तस्य को देवस्तत्र पूज्यते ॥ २ अधिमासे च संप्राप्ते व्रतं ब्रूहि जनार्दन । कस्य दानस्य किं पुण्यं किं कर्तव्यं नृभिः प्रभो ॥३ कथं स्नानं च किं जाप्यं कथं पूजाविधिः स्मृतः । किं भोज्यमुत्तमं चान्नं मास्यस्मिन्पुरुषोत्तम ४ कृष्ण उवाचकथयिष्यामि राजेन्द्र भवतः स्नेहकारणात् । पुरुषोत्तममासस्य माहात्म्यं पापनाशनम् ॥ ५ अधिमासे तु संप्राप्ते भवेदेकादशी तु या । कमला नाम सा नाम्ना तिथीनामुत्तमा तिथिः॥ ६ तस्या व्रतमभावेण कमलाऽभिमुखी भवेत् । ब्राह्म मुहूर्ते चोत्थाय संस्मृत्य पुरुषोत्तमम् ॥ ७ स्नात्वा चैव विधानेन नियमं कारयेद्बती । गृहे त्वेकगुणं जाप्यं नद्यां तु द्विगुणं स्मृतम् ॥ ८ गवां गोष्ठे सहस्रोर्ध्वमग्न्यागारे शतान्वितम् । शिवक्षेत्रेषु तीर्थेषु देवतानां च संनिधौ ॥ ९ १ च. 'तमे । कृ'।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy