________________
१३७५
६३ त्रिषष्टितमोऽध्यायः ] पद्मपुराणम् । कार्तिक मुनिशार्दूल कृता येन प्रबोधिनी । यथा ध्रुवं नृणां मृत्युर्धनमात्रं तथाऽध्रुवम् ॥ २० इति ज्ञात्वा मुनिश्रेष्ठ कर्तव्यं वैष्णवं दिनम् । यानि कानि च तीर्थानि त्रैलोक्ये संभवन्ति च ॥ तानि तस्य गृहे सम्यग्यः करोति प्रबोधिनीम् । किं तस्य बहुभिः पुण्यैः कृता येन प्रबोधिनी॥ पुत्रपौत्रपदा ह्येषा कार्तिके हरिबोधिनी । स ज्ञानी च स योगी च स तपस्वी जितेन्द्रियः॥२१ भोगो मोक्षश्च तस्यास्ति य उपास्ते प्रबोधिनीम् । विष्णोः प्रियतरा ह्येषा धर्मसारसहायिनी२४ यः करोति नरो भक्त्या मुक्तिभाक्स भवेन्नरः। प्रबोधिनीमुपोषित्वा+ गर्भे न विशते नरः २५ सर्वधर्मान्परित्यज्य तस्मात्कुर्वीत नारद । कर्मणा मनसा वाचा पापं य[*त्समुपार्जितम् ॥ २६ तत्क्षालयति गोविन्दः प्रबोधिन्यां तु जागरे । स्नानं दानं जपो होमः समुद्दिश्य जनार्दनम्॥२७ नरो यत्कुरुते वत्स प्रबोधिन्यां तदक्षयम् । येऽर्चयन्ति नरास्तस्यां भक्त्या देवं च माधवम् ।। समुपोष्य प्रमुच्यन्ते पापैस्ते शतजन्मजैः। महाव्रतमिदं पुत्र महापापौघनाशनम् ॥ २९ प्रबोधवासरे विष्णोविधिवत्समुपोषयेत् । व्रतेनानेन देवेशं परितोष्य जनार्दनम् ॥ ३० विराजयन्दिशः सर्वाः प्रयाति हरिमन्दिरम् । कर्तव्यैषा प्रयत्नेन नरैः कान्तिधनार्थिभिः ॥३१ वाल्ये यत्संचितं पापं यौवने वार्धके तथा । शतजन्मकृतं पापं स्वल्पं वा यदि वा बहु ॥ ३२ तत्सालयति गोविन्दश्चास्यामभ्यर्चितो नृणाम् । धनधान्यवहा पुण्या सर्वपापहरा परा॥ ३३ तामुपोष्य हरेर्भक्त्या दुर्लभं न भवेत्कचित् । चन्द्रसूर्योपरागे च यत्फलं परिकीर्तितम् ॥ ३४ तत्सहस्रगुणं प्रोक्तं प्रबोधिन्यां च जागरे । स्नानं दानं जपो होमः स्वाध्यायोऽभ्यर्चनं हरेः३५ तत्सर्वं कोटिगुणितं प्रबोधिन्यां तु यत्कृतम् । जन्मप्रभृति यत्पुण्यं नरेणोपार्जितं भवेत् ॥ ३६ वृथा भवति तत्सर्वमकृत्वा कार्तिके व्रतम् । अकृत्वा नियमं विष्णोः कार्तिके यः क्षिपेन्नरः ३७ जन्मार्जितस्य पुण्यस्य फलं नाऽऽप्नोति नारद । तस्मात्सर्वप्रयत्नेन देवदेवं जनार्दनम् ।। ३८ उपसेवेत विप्रेन्द्र सर्वकामफलप्रदम् । परानं वर्जयेद्यस्तु कार्तिके विष्णुतत्परः॥
परान्नवर्जनाद्वत्स चान्द्रायणफलं लभेत् । नित्यं शास्त्रविनोदेन कार्तिकं यः क्षिपेन्नरः॥ ४० - स दहेत्सर्वपापानि यज्ञायुतफलं लभेत । न तथा तुष्यते यज्ञैर्न दान, जपादिभिः॥ , यथा शास्त्रकथालापैः कार्तिके मधुसूदनः ॥
ये कुर्वन्ति कथां विष्णोर्ये शृण्वन्ति शुभान्विताः। श्लोकाध श्लोकपादं वा कार्तिके गोशतं फलम् सर्वधर्मान्परित्यज्य कार्तिके केशवाग्रतः । शास्त्रावधारणं कार्य श्रोतव्यं च महामुने ॥ ४३ श्रेयसां लोभवुद्ध्या च यः करोति हरेः कथाम् । कार्तिके मुनिशार्दूल कुलानां तारयेच्छतम्४४ नियमेन नरो यस्तु शृणुते वेष्णवी कथाम् । कार्तिके तु विशेषेण गोसहस्रफलं लभेत् ॥ ४५ प्रबोधवासरे विष्णोः शृणुते यो हरेः कथाम् । सप्तद्वीपवतीदाने यत्फलं तल्लभेन्मुने ॥ ४६ भुत्वा विष्णुकथां विष्णोर्येऽर्चयन्ति कथाविदम्। स्वशक्त्या मुनिशार्दूल तेषां लोकोऽक्षयः स्मृतः गीतशास्त्रविनोदेन कार्तिके यो भवेन्नरः। न तस्य पुनरावृत्तिर्मया दृष्ट्या कलिपिय ॥ ४८
गीत नृत्यं च वाद्यं च तथा विष्णुकथां मुने । यः करोति स पुण्यात्मा त्रैलोक्योपरि संस्थितः।। - बहुपुष्पबहुफलैः कर्पूरागरुकुङ्कमैः । हरेः पूजा विधातव्या कार्तिके वोधवासरे ॥ वित्तशाठ्यं न कर्तव्यं संप्राप्ते हरिवासरे । यस्मात्पुण्यमसंख्यातं प्राप्यते मुनिसत्तम ॥ .
+ स्यबभाव आर्षः । * धनुचिहान्तर्गतः पाठः क. ख. च. ज. स. म. पुस्तकस्थः ।
१. पापः । २ क. स. ज. स. सभाविताः । झ. स्वभावतः । ३ ख.प. ज. स. म. भेभरः । श्रु।