________________
7
६२ द्विषष्टितमोऽध्यायः ]
पद्मपुराणम् ।
१३७३
२६
२७
शोभनः शोभते यत्र राजराजोऽपरो यथा । सोमशर्मेति विख्यातो मुचुकुन्दपुरेऽभवत् ॥ तीर्थयात्राप्रसङ्गेन भ्रमन्विमो ददर्श तम् । नृपजामातरं ज्ञात्वा तत्समीपं जगाम सः ॥ शोभनोऽपि तदा ज्ञात्वा सोमशर्माणमागतम् । आसनादुत्थितः शीघ्रं नमश्च द्विजोत्तमम् ॥ २८ चकार कुशलप्रश्नं श्वशुरस्य नृपस्य च । कान्तायाश्चन्द्रभागायास्तथैव नगरस्य च ॥ सोमशर्मोवाच
२९
कुशलं वर्तते राजन्नाश्चर्य विद्यतेऽद्भुतम् । पुरं विचित्रं रुचिरं न दृष्टं केनचित्कचित् । एतदाचक्ष्व नृपते कुतः प्राप्तमिदं त्वया । तत्त्वं कथय राजेन्द्र तत्करिष्यामि नान्यथा ॥ शोभन उवाच -
कार्तिकस्यासिते पक्षे या नामैकादशी रमा । तामुपोष्य मया प्राप्तं द्विजेन्द्र पुरमीदृशम् ॥ मयैतद्विहितं विप्र श्रद्धाहीनं व्रतोत्तमम् । तेनाहम्[*ध्रुवं मन्ये ध्रुवं भवति तच्छृणु ॥ मुचुकुन्दस्य दुहिता चन्द्रभागा सुशोभना । तस्यै कथय वृत्तान्तं राजकन्याग्रतो द्विज ॥ श्रीकृष्ण उवाच -
स श्रुत्वा वचनं तस्य मुचुकुन्दपुरं गतः । उवाच सर्व वृत्तान्तं चन्द्रभागा ] ग्रतो द्विजः ॥ सोमशर्मोवाच
३०
३१
कृष्ण उवाच -
एवं सा नृपशार्दूल रमते पतिना सह । दिव्यभोगा दिव्यरूपा दिव्याभरणभूषिता ॥ शोभनोऽपि तया सार्धं रमते दिव्यविग्रहः । रमाव्रतप्रभावेण मन्दराचलसानुनि ॥ चिन्तामणिसमा ह्येषा कामधेनुसमाऽथवा । रमाभिधाना नृपते तवाग्रे कथिता मया ॥
३२
३३
३४
३५
प्रत्यक्षं दयिते कान्तस्तव दृष्टो मया शुभे । इन्द्रतुल्यमनाधृष्यं दृष्टं तस्य पुरं मया ॥ अध्रुवं तेन तत्प्रोक्तं ध्रुवं भवति तत्कुरु ।।
चन्द्रभागोवाच
३७
तत्र मां नय विप्रर्षे पतिदर्शनलालसाम् । आत्मनो व्रतपुण्येन करिष्यामि पुरं ध्रुवम् ॥ आवयोर्द्विज संयोगो यथा भवति तत्कुरु । प्राप्यते हि महत्पुण्यं कृत्वा योगं वियुक्तयोः ॥ ३८ श्रीकृष्ण उवाच -
इति श्रुत्वा सह तया सोमशर्मा जगाम ह । आश्रमं वामदेवस्य मन्दराचलसंनिधौ ॥ ऋषिमन्त्रप्रभावेण विष्णुवासरसेवनात् । दिव्यदेहा बभूवासौ दिव्यां गतिमवाप ह ।। पत्युः समीपमगमत्प्रहर्षोत्फुल्ललोचना । जहर्ष शोभनोऽतीव दृष्ट्वा कान्तां समागताम् ॥ समाहूय स्वके वामे पार्श्वे तां स न्यवेशयत् । अथोवाच प्रियं हर्षा चन्द्रभागा प्रियं वचः ॥ चन्द्रभागोवाच
४१
४२
शृणु कान्त हितं वाक्यं यत्पुण्यं विद्यते मयि । अष्टवर्षाधिका जाता यदाऽहं पितृवेश्मनि ॥ ४३ [+ ततः प्रभृति यच्चीर्ण मया चैकादशीव्रतम् ] । तेन पुण्यप्रभावेण भविष्यति पुरं ध्रुवम् ॥ सर्वकामसमृद्धं च यावदाभूतसंप्लवम् ।।
४४
३६
३९
४०
४५
४६
४७
*धनुश्चिह्नान्तर्गतः पाठः क. ख. च. ज. म. ड. पुस्तकस्थः । +धनुश्चिहान्तर्गतः पाठः क. ख. च. ज. झ. ञ. पुस्तकस्यः । १. नरनारायणो यौं । २ ङ. स्वपुरस्य । ३ ख च ज झ ञ व्रतप्रभावेण ।