________________
महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डे
अथ द्विषष्टितमोऽध्यायः ।
युधिष्ठिर उवाच[*कथयस्व प्रसादेन मयि स्नेहाजनार्दन । कार्तिकस्यासिते पक्षे किनामैकादशी भवेत् ॥] १
श्रीकृष्ण उवाचश्रूयतां राजशार्दूल कथयामि तवाग्रतः । कार्तिके कृष्णपक्षे तु रमा नाम सुशोभना ॥ २ एकादशी समाख्याता महापापहरा परा । अस्याः प्रसङ्गतो राजन्माहात्म्यं प्रवदामि ते ॥ ३ मुचुकुन्द इति ख्यातो बभूव भूपतिः पुरा । देवेन्द्रेण समं तस्य मित्रत्वमभवनृप ॥ यमेन वरुणेनैवं कुबेरेण समं तथा । विभीषणेन यस्यैवं सखित्वमभवत्पुरा ॥ विष्णुभक्तः सत्यसंधो बभूव नृपतिः पुरा । तस्यैवं शासतो राजनराज्यं निहतकण्टकम् ॥ ६ बभूव दुहिता गेहे चन्द्रभागा सरिद्वरा । शोभनाय च सा दत्ता चन्द्रसेनसुताय वै ॥ स कदाचित्समायातः श्वशुरस्य गृहे नृप । एकादशीव्रतदिनं समायातं सुपुण्यदम् ॥ ८ समागते व्रतदिने चन्द्रभागा त्वचिन्तयत् । किं भविष्यति देवेश मम भर्ताऽतिदुर्बलः ॥ ९ क्षुधां न क्षमते सोढुं पिता चैवोग्रशासनः । पटहस्ताड्यते यस्य संप्राप्ते दशमीदिने ॥ १० न भोक्तव्यं न भोक्तव्यं संप्राप्त तु हरेर्दिने । श्रुत्वा पटहनिर्घोषं शोभनस्त्वब्रवीत्मियाम् ॥ ११
शोभन उवाचकिं कर्तव्यं मया कान्ते देहि शिक्षा वरानने ॥
चन्द्रभागोवाचमत्पितुर्वेश्मनि प्रभो भोक्तव्यं नाद्य केनचित् । गजैर वैश्च कलभैरन्यैः पशुभिरेव च ॥ १३ तृणमनं तथा वारि न भोक्तव्यं हरेर्दिने । मानवैश्च कुतः कान्त भुज्यते हरिवासरे ॥ १४ यदि त्वं भोक्ष्यसे कान्त ततो गर्हो प्रयास्यसि । एवं विचार्य मनसा सुदृढं मानसं कुरु ॥ १५
शोभन उवाचसत्यमेतत्मिये वाक्यं करिष्येऽहमुपोषणम् । देवेन विहितं यद्धि तत्तथैव भविष्यति ॥ १६
कृष्ण उवाचइति दृढां मतिं कृत्वा चकार नियमं व्रते । क्षुधया पीडिततनुः स बभूवातिदुःखितः॥ १७ इति चिन्तयतस्तस्य आदित्योऽस्तमगागिरिम् । वैष्णवानां नराणां सा निशा हर्षविवर्धिनी॥१८ हरिपूजारतानां च जागरासक्तचेतसाम् । बभूव नृपशार्दूल शोभनस्यातिदुःखदा ॥ रवेरुदयवेलायां शोभनः पञ्चतां गतः । दाहयामास राजा तं राजयोग्यश्च दारुभिः॥ चन्द्रभागा नाऽऽत्मदेहं ददाह पतिना सह । कृत्वौर्षदेहिकं तस्य तस्थौ जनकवेश्मनि ॥ २१ शोभनश्च नृपश्रेष्ठ रमावतप्रभावतः । प्राप्तो देवपुरं रम्यं मन्दराचलसानुनि ॥ अनुपममनाधृष्यमसंख्येयगुणान्वितम् । हेमस्तम्भमयैः सौधै रत्नवैदूर्यमण्डितैः॥ स्फाटिविविधाकारैर्विचित्रैरुपशोभितः । सिंहासनसमारूढः सुश्वेतच्छत्रचामरैः॥ २४ किरीटकुण्डलयुतो हारकेयूरभूषितः । स्तूयमानश्च गन्धर्वैरप्सरोगणसेवितः ॥
* धनुश्विद्वान्तर्गतः पाठः क. स. च. ज. झ. म. पुस्तकस्थः । १ न. नृपतिः । २ क. 'वत्तदा । वि । ३ क. स्व. च. ज. अ. द. व्यं न भोक्तव्यं ।। ४ इ. 'तुर्विषये ।