________________
११ एकषष्टितमोऽध्यायः ] पद्मपुराणम् ।
१३७१ सर्वाभीष्टफलप्राप्न्यै स्वर्गमोक्षपदं नृणाम् । तपस्तप्त्वा पुनस्तीनं चिरं मुनियतेन्द्रियः ॥ १ यत्फलं समवामोति तन्नत्वा गरुडध्वजम् । कृत्वाऽपि बहुशः पापं नरो मोहसमन्वितः ॥ ५ न याति नरकं नत्वा सर्वपापहरं हरिम् । पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ॥ ६ तानि सर्वाणि चाऽऽप्नोति विष्णोर्नामानुकीर्तनात् । देवं शार्ङ्गधरं विष्णुं ये प्रपन्ना जनार्दनम् ७ न तेपी यमलोकस्य यातना जायते कचित । उपोप्यैकादशीमेकां प्रसङ्गेनापि मानवः ॥ ८ न याति यातनां यामी पापं कृत्वाऽपि दारुणम् । वैष्णवः पुरुषो भूत्वा शिवनिन्दा करोति यः न विन्देवैष्णवं लोकं स याति नरकं ध्रुवम् । शैवः पाशुपतो भूत्वा विष्णोनिन्दा करोति चेत् ।। रोरवे पच्यते घोरे यावदिन्द्राश्चतुर्दश । नेदृशं पावनं किंचित्रिपु लोकेषु विद्यते ॥ यादृशं पद्मनाभस्य व्रतं पातकनाशनम् । तावत्पापानि देहेऽस्मिस्तिष्ठन्ति मनुजाधिप ॥ १२ यावन्नोपवसेज्जन्तुः पद्मनाभदिनं शुभम् । अश्वमेधसहस्राणि राजसूयशतानि च ॥ १३ एकादश्युपवासस्य कलां नाईन्ति षोडशीम् । एकादशीसमं किंचिद्वतं लोके न विद्यते ॥ १४ व्याजेनापि कृता यैश्च न ते यान्ति हि भास्करिम् । स्वर्गमोक्षपदा ोपा शरीरारोग्यदायिनी॥ सुकलत्रपदा ह्येषा धनमित्रप्रदायिनी । न गङ्गा न गया राजन्न काशी न च पुष्करम् ।। १६ न चापि कौरवं क्षेत्रं पुण्यं भूप हरेर्दिनात् । रात्री जागरणं कृत्वा समुपोष्य हरदिने ॥ १७ अनायासेन भूपाल प्राप्यते वैष्णवं पदम् । दशैव मातृके पक्षे राजेन्द्र दश पैतृके ॥ १८ प्रियाया दश पक्षे तु पुरुषानुद्धरेन्नरः । चतुर्भुजा दिव्यरूपा नागारिकृतकेतनाः ॥ १९ स्रग्विणः पीतवस्त्राश्च प्रयान्ति हरिमन्दिरम् । बालत्वे यौवनत्वे च वृद्धत्वे च नृपोत्तम ॥ २० उपोप्यैकादशी नूनं नैति पापोऽपि दुर्गतिम् । पापा(शा)ङ्कशामुपोष्यैव आश्विनस्य सिते नरः॥२१ [*सर्वपापविनिर्मुक्तो हरिलोकं स गच्छति । दत्त्वा हेमतिलान्भूमि गामन्नमुदकं तथा ॥ २२ उपानच्छत्रवस्त्राणि न पश्यति यमं नरः।] यस्य पुण्यविहीनानि दिनान्यायान्ति यान्ति च ।। स लोहकारभत्रेव श्वसन्नपि न जीवति । अवन्ध्यं दिवसं कुर्याद्दरिद्रोऽपि नृपोत्तम ॥ २४ समाचरन्यथाशक्ति स्नानदानादिकाः क्रियाः । होमस्नानजपध्यानसत्रादिपुण्यकर्मणाम् ॥ २५ कारो नैव पश्यन्ति घोरां तां यमयातनाम् । दीर्घायुषो धनाढ्याश्च कुलीना रोगवर्जिताः॥२६ दृश्यन्ते मानवा लोके पुण्यकर्तार ईदृशाः । किमत्र बहुनोक्तेन यान्त्यधर्मेण दुर्गतिम् ॥ २७ आरोहन्ति दिवं धर्मेनात्र कार्या विचारणा । इति ते कथितं राजन्यत्पृष्टोऽहं त्वयाऽनघ । पापा(शा)ङ्कुशाया माहात्म्यं किमन्यच्छोतुमिच्छसि ॥
२८ इति श्रीमहापुराणे पान उत्तरखण्ड उमापतिनारदसंवादान्तर्गतश्रीकृष्णयुधिष्ठिरसंवाद भाश्विन शुरूप,पा(शा)
इरोकादशीमाहात्म्यकथनं नामैकषष्टितमोऽध्यायः ॥ ६१ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३४८७७
* धनुश्विद्वान्तर्गतः पाठः क. स. च. ज. म. म. पुस्तकस्थः ।
१ . पाशाङ्कु ।