________________
महामुनिश्रीव्यासपणीतं
[६ उत्तरपण्डेराजोवाचकथयस्व प्रसादेन भगवग्निन्दिराव्रतम् । विधिना केन कर्तव्यं कस्मिन्पक्षे तिथौ तथा ॥ १८
नारद उवाचशणु राजेन्द्र ते वच्मि व्रतस्यास्य विधि शुभम् । आश्विनस्यासिते पक्षे दशमी दिवसे शुभे ॥१९ प्रातः स्नानं प्रकुर्वीत श्रद्धायुक्तेन चेतसा । ततो मध्याह्नसमये स्नानं कृत्वा समाहितः ॥ २० एकभक्तं ततः कृत्वा रात्री भूमौ शयीत च । प्रभाते विमले जाते प्राप्ते चैकादशीदिने ।। २१ मुखप्रक्षालनं कुर्यादन्तधावनपूर्वकम् । उपवासस्य नियमं गृह्णीयाद्भक्तिभावतः॥ २२ अद्य स्थित्वा निराहारः सर्वभोगविवर्जितः । श्वो भोक्ष्ये पुण्डरीकाक्ष शरणं मे भवाच्युत॥२३ इत्येवं नियमं कृत्वा मध्याह्नसमये तथा । शालग्रामशिलाग्रे तु श्राद्धं कुर्याद्यथाविधि ॥ २४ पितृणां प्रीतये श्राद्धं कुर्याच्छद्धासमन्वितः । गोधूमचूर्णेर्यच्छ्राद्धं कृतं मध्यकृतं भवेत् ॥ २५ यवै/हितिलार्गोधूमश्वणकैस्तथा । श्राद्धं कृत्वा तु यो विप्रो न भुङ्क्ते पितृसेवितम् ॥ २६ । अन्नाश्रितानि पापानि क्षयायेतरवासरे । ब्राह्मणान्भोजयेद्राजन्दक्षिणाभिश्च पूजितान् ॥ २७ पिश्यमन्नं समाघ्राय गवे दद्याद्विचक्षणः । पूजयित्वा हृषीकेशं धूपगन्धादिभिस्तथा ॥ २८ रात्री जागरणं कुर्यात्केशवस्य समीपतः । ततः प्रभातसमये प्राप्ते वै द्वादशीदिने ॥ २९ अर्चयित्वा हरिं भक्त्या भोजयित्वा द्विजांस्तथा । बन्धुदौहित्रपुत्राद्यैः स्वयं भुञ्जीत वाग्यतः।। अनेन विधिना राजन्कुरु व्रतमतन्द्रितः । विष्णुलोकं प्रयास्यन्ति पितरस्तव भूपते ॥ ११
श्रीकृष्ण उवाचइत्युक्त्वा नृपतिं राजन्मुनिरन्तरधीयत । यथोक्तविधिना राजा चकार व्रतमुत्तमम् ॥ १२ अन्तःपुरेण सहितः पुत्रभृत्यसमन्वितः । कृते व्रते तु कौन्तेय पुष्पवृष्टिरभूदिवः ॥ तत्पिना गरुडारूढो जगाम हरिमन्दिरम् । इन्द्रसेनोऽपि राजर्षिः कृत्वा राज्यमकण्टकम् ॥ ३४ राज्ये निवेश्य तनयं जगाम त्रिदिवं स्वयम् । इन्दिरावतमाहात्म्यं तवाग्रे कथितं मया ॥ ३५ पठनाच्छ्रवणाद्राजन्सर्वपापात्प्रमुच्यते ।। इति श्रीमहापुराणे पाय टत्तरखण्ड उमापतिनारदसंवादान्तर्गतश्रीकृष्णयुधिष्ठिरसंवाद आश्रिनकृष्णेन्दिरकाद
शीमाहात्म्यकथनं नाम पष्टितमोऽध्यायः ॥ ६॥ आदितः श्लोकानां समष्ट्यङ्काः-३४८४९
अथैकषष्टितमोऽध्यायः ।
युधिष्ठिर उवाचकथयस्व प्रसादेन ममाग्रे मधुसूदने । इषस्य शुक्लपक्षे तु किंनामैकादशी भवेत् ॥ ?
श्रीकृष्ण उवाचशृणु राजेन्द्र वक्ष्यामि माहात्म्यं पापनाशनम् । शुक्लपक्षे चाऽऽश्विनस्य भवेदेकादशी तु या॥२ पौपा(शा)शेति विख्याता सर्वपापहरा परा । पद्मनाभाभिधानं मां पूजयेत्तत्र मानवः॥ ३
* एतदने कियांश्चिदन्यवाटत इति भाति । १ ह. भो । २ इ. 'न । आश्विन । ३ ङ. पाशार्छ।