________________
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेब्राह्मणान्वैष्णवांश्चैव गन्धपुष्पादिनाऽर्चयेत् । अतो देवेति मन्त्रेण द्विजो विष्णुं निवेदयेत् ॥ ४१ शूद्रस्तु मूलमन्त्रेण यथा विष्णोस्तथा शिवे । वर्षे वर्षे प्रकर्तव्यं पवित्रारोपणं नरैः॥ ४२ भुक्तिं मुक्तिं च इच्छद्भिः संसारे शोकसागरे । न करोति विधानेन पवित्रारोपणं तु यः ॥४३ तस्य सांवत्सरी पूजा निष्फला वैष्णवस्य तु+ । श्रुत्वा माहात्म्यमेतस्या नरः पापात्ममुच्यते ॥ इह लोके सुखं प्राप्य परत्र स्वर्गतिं लभेत् ॥ । इति श्रीमहापुगणे पान उत्तरखण्ड उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे श्रावणशुक्लपुत्रदैकादशी- .
माहात्म्यकथनं नाम सप्तपश्चाशत्तमोऽध्यायः ॥ ५७ ॥ आदितः श्लोकानां समष्टयकाः-३४७५२
अथाटपञ्चाशत्तमोऽध्यायः ।
युधिष्ठिर उवाचभाद्रस्य कृष्णपक्षे तु किनाम्न्येकादशी भवेत् । एतदिच्छाम्यहं श्रोतुं कथयस्व जनार्दन ॥ १
___ श्रीकृष्ण उवाचशृणुष्वकमना राजन्कथयिष्यामि विस्तरात् । अति नामतः प्रोक्ता सर्वपापप्रणाशिनी ॥ २ पूजयित्वा हृषीकेशं व्रतमस्याः करोति यः। पापानि तस्य नश्यन्ति व्रतस्य श्रवणादपि ॥ ३ नातः परतरा राजल्लोकद्वयहिताय वै । सत्यमुक्तं मया ह्येतन्नासत्यं मम भाषितम् ॥ ४ हरिश्चन्द्र इति ख्यातो बभूव नृपतिः पुरा । चक्रवर्ती सत्यसंधः समस्ताया भुवः पतिः ॥ ५ कस्यापि कर्मणः प्राप्तौ राज्यभ्रष्टो बभूव सः। विक्रीतो वनितापुत्रौ स चकाराऽऽत्मविक्रयम् ॥ पुल्कसस्य च दासत्वं गतो राजा स पुण्यकृत् । सत्यमालम्ब्य राजेन्द्र मृतचैलापहारकः ॥ ७ सोऽभवनृपतिश्रेष्ठो न सत्याचलितस्तथा । एवं च तस्य नृपतेर्बहवो वत्सरा गताः ॥ ८ ततश्चिन्तापरो राजा बभूवातिसुदुःखितः । किं करोमि क गच्छामि निष्कृतिम कथं भवेत् ॥ ९ इति चिन्तयतस्वस्य मनस्य वृजिनार्णवे । आजगाम मुनिः कश्चिज्ज्ञात्वा राजानमातुरम् ॥ १० परोपकरणार्थाय निर्मितो ब्रह्मणा द्विजः । स तं दृष्ट्वा द्विजवरं ननाम नृपसत्तमः॥ ११ कृताञ्जलिपुटो भूत्वा गौतमस्याग्रतः स्थितः । कथयामास वृत्तान्तमात्मनो दुःखसंयुतम् ॥ १२ श्रुत्वा नृपतिवाक्यानि गौतमो विस्मयान्वितः। उपदेशं नृपतये व्रतस्यास्य ददौ मुनिः॥ १३
गौतम उवाचमासि भाद्रपदे राजकृष्णपक्षेऽतिशोभना । एकादशी समायाता अजा नामेति पुण्यदा ॥ १४ अस्याः कुरु व्रतं राजन्पापस्यान्तो भविष्यति । [*तव भाग्यवशादेषा सप्तमेऽह्नि समागता १५ उपवासपरो भूत्वा रात्री जागरणं कुरु । एवमस्या व्रते चीर्णे तव पापक्षयो भवेत् ॥ तव पुण्यप्रभावेण आगतोऽहं नृपोत्तम ॥
___ + पुस्तकेष्वेतदने “इदं पवित्रारोपणमेकादश्यामप्युचितम् । यदस्यामुभयोर्दैवतं हरिरिति वचनात्सदाचाराश्च पूर्वाचार्यादिकृतोत्सवः । मालिनोक्तेः" इति प्रन्यो दृश्यते। * धनुचिहान्तर्गतः पाठः क. ख. च. ज. झ प्र. पुस्तकस्थः ।
१ क. स. च. ज. स. अ. द. "ह पुत्र । २ . सदा । ३ अ. पुण्यभाक् ।