________________
५७ सप्तपञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् ।
लोमश उवाचकिमर्थमिह संप्राप्ताः कथयध्वं स्वकारणम् । दर्शनाद्धृष्टमनसः स्तुवन्तश्चैव मां किमु ॥ १८ असंशयं करिष्यामि भवतां यद्धितं भवेत् । परोपकृतये जन्म मादृशानां न संशयः॥ १९
जना ऊचुःधूयतामभिधास्यामो वयमागमकारणम् । संशयच्छेदनार्थाय तव सांनिध्यमागताः ॥ २० पद्मयोनेः परतरात्त्वत्तः श्रेष्ठो न विद्यते । अतः कार्यवशात्प्राप्ताः समीपं भवतो वयम् ॥ २१ महीजिन्नाम राजाऽसौ पुत्रहीनोऽस्ति सांप्रतम् । वयं तस्य प्रजा ब्रह्मन्पुत्रवत्पालितास्तथा॥२२ तं पुत्ररहितं दृष्ट्वा तस्य दुःखेन दुःखिताः। तपः कर्तुमिहाऽऽयाता मतिं कृत्वा तु नैष्ठिकीम् २३ तस्य भाग्येन दृष्टोऽसि ह्यस्माभिस्त्वं द्विजोत्तम । महतां दर्शनेनैव कार्यसिद्धिर्भवेनृणाम् ॥ उपदेशं वद मुने राज्ञः पुत्रो यथा भवेत् ॥
श्रीकृष्ण उवाचइति तेषां वचः श्रुत्वा मुहूर्त ध्यानमास्थितः । प्रत्युवाच मुनिज्ञात्वा तस्य जन्म पुरातनम् ॥२५
__ लोमश उवाचपुराजन्मनि वैश्योऽयं धनहीनो नृशोषकृत् । वाणिज्यकर्मनिरतो ग्रामाद्रामान्तरं गतः ॥ २६ ज्येष्ठे मासि सिते पक्षे दशमीदिवसे तथा । मध्यगे द्युमणौ प्राप्तो ग्रामसीम्नि जलाशयम् ॥ २७ कू(वा)पिका सजलां दृष्ट्वा जलपाने मनो दधे । सद्यस्ततः सवत्सा च धेनुस्तत्र समागता॥ २८ तृषातुरा निदाघार्ता तस्यामपः पपौ तु सा । पिबन्तीं वारयित्वा तामसी सोयं पपौ स्वयम् २९ कर्मणा तेन पापेन पुत्रहीनो नृपोऽभवत् । कस्यापि जन्मनः पुण्यात्प्राप्तं राज्यमकण्टकम् ॥ ३०
लोका ऊचु:पुण्यात्पापं क्षयं याति पुराणे श्रूयते मुने । पुण्योपदेशं कथय येन पापक्षयो भवेत् ॥ तथा भवत्प्रसादेन पुत्रो भवति भूपतेः॥ __लोमश उवाचश्रावणे शुक्लपक्षे तु पुत्रदा नाम विश्रुता । एकादशी वाञ्छितदा कुरुध्वं तद्वतं जनाः॥ ३२
[*श्रीकृष्ण उवाचइति श्रुत्वा नमस्कृत्य मुनिमेत्य पुरं व्रतम्] । यथाविधि यथान्यायं कृतं तैर्जागरान्वितम् ॥ ३३ तस्य पुण्यं सुविमलं दत्तं नृपतये जनैः। दत्ते पुण्येऽथ सा राज्ञी गर्भमाधत्त शोभनम् ॥ ३४ माप्त प्रसवकाले सा सुषुवे पुत्रमूर्जितम् । श्रावणस्य सिते पक्षे कर्कटस्थे दिवाकरे ॥ ३५ द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम् । हेमरूप्यताम्रशोमैः सूत्रः कौशेयपद्मजैः॥ ३६ कुशैः काशैश्च कार्पासैर्ब्रह्मणा कीर्तितैः शुभैः । स्नात्वा त्रिगुणितं सूत्रं त्रिगुणीकृत्य शोधयेत् ३७ गादोहान्तरिते काले पूर्वेधुरधिवासनम् । ब्राह्मणांश्च नमस्कृत्य गुरुपादौ प्रणम्य च ॥ ३८ गीतमङ्गलनिघौर्षः कुर्याज्जागरणं ततः । ब्राह्मणाः क्षत्रिया वैश्या भक्ताः शूद्रास्तथैव च ॥ ३९ स्वधर्मावस्थिताः सर्वे भक्त्या कुर्युः पवित्रकम् । ततः पवित्रं गुरवे दद्या विधिपूर्वकम् ॥ ४०
* धनुचिहान्तर्गतः पाठः क. ख. च. ज. झ. ज. पुस्तकस्थः ।
१ क. ख. च. ज. श. . "विपुलं । २ झ. म. ब्रह्मण्याकी ।