SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ महामुनिश्रीव्यासप्रणीतं - श्रीकृष्ण उवाच - २६ २७ अयं तवाग्रे कथितः कामिकामहिमा मया । अतो नरैः प्रकर्तव्या सर्वपातकहारिणी ॥ ब्रह्महत्यापहरणी भ्रूणहत्याविनाशिनी । त्रिदिवस्थानदात्री च महापुण्यफलप्रदा ॥ श्रुत्वा माहात्म्यमेतस्या नरः श्रद्धासमन्वितः । विष्णुलोकमवाप्नोति सर्वपापैः प्रमुच्यते ।। २८ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे श्रावणकृष्णकामिकैकादशी माहात्म्यकथनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥ आदितः श्लोकानां समथ्यङ्काः -- ३४७०७ अथ सप्तपञ्चाशत्तमोऽध्यायः । १३६४ युधिष्ठिर उवाच श्रावणस्य सिते पक्षे किंनाम्न्येकादशी भवेत् । कथयस्व प्रसादेन ममाग्रे मधुसूदन || श्रीकृष्ण उवाच -- शृणुष्वावहितो राजन्कथां पापहरां पराम् । यस्याः श्रवणमात्रेण वाजपेयफलं लभेत् ॥ द्वापरस्य युगस्याssaौ पुरा माहिष्मतीपुरे । राजा महीजिदाख्यातो राज्यं पालयति स्वकम् ॥ ३ पुत्रहीनस्य तस्यैव न तद्राज्यं सुखप्रदम् । अपुत्रस्य सुखं नास्ति इह लोके परत्र च ॥ चिन्तयानस्य तस्यैवं कालो बहुतरो गतः । न प्राप्तश्च सुतो राज्ञा सर्वसौख्यप्रदो नृणाम् ॥ ५ essत्मानं वयसं राजा चिन्तापरोऽभवत् । तदाऽऽगतः प्रजामध्ये चेदं वचनमब्रवीत् ।। ६ ४ राजोवाच ८ इह जन्मनि भो लोका न मया पातकं कृतम् । अन्यायोपार्जितं वित्तं क्षिप्तं कोशे मया न हि ७ ब्रह्मस्वं देवद्रविणं न गृहीतं मया कचित् । पुत्रवत्पालितो लोको धर्मेण विजिता मही ।। दुष्टेषु पातितो दण्डो बन्धुपुत्रोपमेष्वपि । शिष्टास्तु पूजिता नित्यं न द्वेष्याश्च मया जनाः ॥ इत्येवं ब्रुवतो मार्ग धर्मयुक्तं द्विजोत्तमाः । कस्मान्मम गृहे पुत्रो न जातस्तद्विमृश्यताम् ॥ ९ १० श्रीकृष्ण उवाच - [ ६ उत्तरखण्डे १२ इति वाक्यं द्विजाः श्रुत्वा सप्रजाः सपुरोहिताः । मत्रयित्वा नृपहितं जग्मुस्ते गहनं वनम् ॥११ इतस्ततश्च पश्यन्त आश्रमानृपिसेवितान् । नृपतेर्हितमिच्छन्तो ददृशुर्मुनिसत्तमम् ॥ तप्यमानं तपो घोरं निरालम्बं निरामयम् । निराहारं जितात्मानं जितक्रोधं सनातनम् ॥ १३ लोमशं धर्मतत्त्वज्ञं सर्वशास्त्रविशारदम् । दीर्घायुषं महात्मानं सकेशं ब्रह्मसंमितम् ॥ कल्पे कल्पे गते तस्य एकं लोम विशीर्यते । अतो लोमशनामानं त्रिकालज्ञं महामुनिम् ॥ दृष्ट्वा हर्षिताः सर्व ऊचुस्ते च परस्परम् ॥ १४ तं १५ जना ऊचु:अस्मद्भाग्यवशादेव प्राप्तोऽयं मुनिसत्तमः ॥ श्रीकृष्ण उवाचतांस्तथा सप्रजान्वीक्ष्य उवाच ऋषिसत्तमः ॥ - १ क. ख. च. ज झ ञ. नी । वैष्णवस्था । २ . निरानन्दं । १६ १७
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy