________________
महामुनिश्रीव्यासप्रणीतं -
श्रीकृष्ण उवाच -
२६
२७
अयं तवाग्रे कथितः कामिकामहिमा मया । अतो नरैः प्रकर्तव्या सर्वपातकहारिणी ॥ ब्रह्महत्यापहरणी भ्रूणहत्याविनाशिनी । त्रिदिवस्थानदात्री च महापुण्यफलप्रदा ॥ श्रुत्वा माहात्म्यमेतस्या नरः श्रद्धासमन्वितः । विष्णुलोकमवाप्नोति सर्वपापैः प्रमुच्यते ।। २८ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे श्रावणकृष्णकामिकैकादशी माहात्म्यकथनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥
आदितः श्लोकानां समथ्यङ्काः -- ३४७०७
अथ सप्तपञ्चाशत्तमोऽध्यायः ।
१३६४
युधिष्ठिर उवाच
श्रावणस्य सिते पक्षे किंनाम्न्येकादशी भवेत् । कथयस्व प्रसादेन ममाग्रे मधुसूदन || श्रीकृष्ण उवाच --
शृणुष्वावहितो राजन्कथां पापहरां पराम् । यस्याः श्रवणमात्रेण वाजपेयफलं लभेत् ॥ द्वापरस्य युगस्याssaौ पुरा माहिष्मतीपुरे । राजा महीजिदाख्यातो राज्यं पालयति स्वकम् ॥ ३ पुत्रहीनस्य तस्यैव न तद्राज्यं सुखप्रदम् । अपुत्रस्य सुखं नास्ति इह लोके परत्र च ॥ चिन्तयानस्य तस्यैवं कालो बहुतरो गतः । न प्राप्तश्च सुतो राज्ञा सर्वसौख्यप्रदो नृणाम् ॥ ५ essत्मानं वयसं राजा चिन्तापरोऽभवत् । तदाऽऽगतः प्रजामध्ये चेदं वचनमब्रवीत् ।। ६
४
राजोवाच
८
इह जन्मनि भो लोका न मया पातकं कृतम् । अन्यायोपार्जितं वित्तं क्षिप्तं कोशे मया न हि ७ ब्रह्मस्वं देवद्रविणं न गृहीतं मया कचित् । पुत्रवत्पालितो लोको धर्मेण विजिता मही ।। दुष्टेषु पातितो दण्डो बन्धुपुत्रोपमेष्वपि । शिष्टास्तु पूजिता नित्यं न द्वेष्याश्च मया जनाः ॥ इत्येवं ब्रुवतो मार्ग धर्मयुक्तं द्विजोत्तमाः । कस्मान्मम गृहे पुत्रो न जातस्तद्विमृश्यताम् ॥
९
१०
श्रीकृष्ण उवाच -
[ ६ उत्तरखण्डे
१२
इति वाक्यं द्विजाः श्रुत्वा सप्रजाः सपुरोहिताः । मत्रयित्वा नृपहितं जग्मुस्ते गहनं वनम् ॥११ इतस्ततश्च पश्यन्त आश्रमानृपिसेवितान् । नृपतेर्हितमिच्छन्तो ददृशुर्मुनिसत्तमम् ॥ तप्यमानं तपो घोरं निरालम्बं निरामयम् । निराहारं जितात्मानं जितक्रोधं सनातनम् ॥ १३ लोमशं धर्मतत्त्वज्ञं सर्वशास्त्रविशारदम् । दीर्घायुषं महात्मानं सकेशं ब्रह्मसंमितम् ॥ कल्पे कल्पे गते तस्य एकं लोम विशीर्यते । अतो लोमशनामानं त्रिकालज्ञं महामुनिम् ॥ दृष्ट्वा हर्षिताः सर्व ऊचुस्ते च परस्परम् ॥
१४
तं
१५
जना ऊचु:अस्मद्भाग्यवशादेव प्राप्तोऽयं मुनिसत्तमः ॥
श्रीकृष्ण उवाचतांस्तथा सप्रजान्वीक्ष्य उवाच ऋषिसत्तमः ॥
-
१ क. ख. च. ज झ ञ. नी । वैष्णवस्था । २ . निरानन्दं ।
१६
१७