________________
महामुनिश्रीव्यासप्रणीतं -
कृष्ण उवाच
४
व्रतानामुत्तमं राजन्कथयामि तवाग्रतः । सर्वपापक्षयकरं सर्वमुक्तिप्रदायकम् ।। आषाढस्यासिते पक्षे योगिनी नाम नामतः । एकादशी नृपश्रेष्ठ महापातकनाशिनी ॥ संसारार्णवमग्नानां पोतभूता सनातनी । जगत्रये सारभूता योगिनीव्रतकारिणाम् ॥ कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम् । अलकायां राजराजः शिवभक्तिपरायणः ।। ५ तस्याssसीत्पुष्पबटुको हेममालीति नामतः । तस्य पत्नी सुरूपा च विशालाक्षीति नामतः ।। ६ स तस्यां चाऽऽसक्तमनाः कामपाशवशं गतः । मानसात्पुष्पनिचयमानीय स्वगृहे स्थितः ।। ७ पत्नीप्रेमरसासक्तो न कुबेरालयं गतः । कुबेरो देवसदने करोति शिवपूजनम् ॥ मध्याह्नसमये राजन्पुष्पागमसमीक्षकः । हेममाळी स्वभवने रमते कान्तया सह । यक्षरादप्रत्युवाचाथ कालातिक्रमकोपितः । कस्मान्नाऽऽयाति भो यक्षा हेममाली दुरात्मवान् ॥ निश्वयं क्रियतामस्य इत्युवाच पुनः पुनः ॥
ሪ
९
१०
१३६०
यक्षा ऊचु:
वनिताकामुको गेहे रमते स्वेच्छया नृप ॥
श्रीकृष्ण उवाच
[ ६ उत्तरखण्डे
मार्कण्डेय उवाचकस्मात्कुष्ठाभिभूतस्त्वं कुतो निन्द्यतरो ह्यसि ।।
श्रीकृष्ण उवाच -
इत्युक्तः स प्रत्युवाच मार्कण्डेयं महामुनिम् ॥
१२
तेषां वाक्यं समाकर्ण्य कुबेरः कोपपूरितः । आहयामास तं तूर्ण बंदुकं हेममालिनम् ॥ ज्ञात्वा कालात्ययं सोऽपि भयव्याकुललोचनः । अस्नात एव आगत्य कुबेरस्याग्रतः स्थितः १३ तं धनदः क्रुद्धः क्रोधसंरक्तलोचनः । प्रत्युवाच रुषाऽऽविष्टः कोपप्रस्फुरिताधरः ॥ १४
यक्ष उवाच --
राजराजस्यानुचरो हेममालीति नामतः । मानसात्पद्मनिचयमानीय प्रत्यहं मुने ।
१ . वहकं । २ . हे ।
११
धनद उवाच -
ओः पाप दुष्ट दुर्व्वत कृतवान्देवहेलनम् । अष्टादशकुष्ठचितो वियुक्तः कान्तया तया ॥ अस्मात्स्थानादपध्वस्तो गच्छस्व प्रमथाधम ||
१५
श्रीकृष्ण उवाच -
इत्युक्ते वचने तस्य तस्मात्स्थानात्पपात सः । महादुःखाभिभूतश्च कुष्ठैः पीडितविग्रहः || १६ न सुखं दिवसे तस्य (सोऽथ ) न निद्रां लभते निशि । छायायां पीडिततनुर्निदाघेऽत्यन्तपीडितः शिवपूजाप्रभावेण स्मृतिस्तस्य न लुप्यते । पातकेनाभिभूतोऽपि पूर्वकर्म स्मरत्यसौ ॥ भ्रममाणस्ततो गच्छन्हेमाद्रिं पर्वतोत्तमम् । तत्रापश्यन्मुनिवरं मार्कण्डेयं तपोनिधिम् ॥ यस्याऽऽयुर्विद्यते राजन्ब्रह्मणो वयसा समम् । ववन्दे चरणौ तस्य दूरतः पापकर्मकृत् ॥ मार्कण्डेयो मुनिवरो दृष्ट्वा तं कम्पितं तथा । परोपकरणार्थाय समाद्द्येदमब्रवीत् ॥
२
१८
१९
२०
२१
२२
२३
२४
's