________________
.
५४ चतुष्पञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् । तत्सर्व चाक्षयं प्राप्तमेतत्कृष्णप्रभाषितम् । किं चापरेण धर्मेण निर्जलैकादशी विना ॥ ४१ उपोष्य सम्यग्विधिवद्वैष्णवं पदमामुयात् । सुवर्णमन्नं वासो वा यदस्यां संप्रदीयते ॥ ४२ तचैव कुरुशार्दूल सर्व चाप्यक्षयं भवेत् । एकादश्यां दिने योऽन्नं भुङ्क्ते पापं भुनक्ति सः॥ ४३ इहलोके च चाण्डालो मृतः प्रामोति दुर्गतिम् । ये च दास्यन्ति दानानि द्वादश्यां समुपोषिताः ज्येष्ठे मासे सिते पक्षे प्राप्स्यन्ति परमं पदम् । ब्रह्महा मद्यपः स्तेनो गुरुद्वेषी सदाऽनृती ॥ ४५ मुच्यन्ते पातकैः सर्वैर्दादशी यैरुपोषिता । विशेष शृणु कौन्तेय निर्जलैकादशीदिने ॥ ४६ यत्कर्तव्यं नरैः स्त्रीभिर्दानं श्रद्धासमन्वितैः । जलशायी च संपूज्यो देया धेनुस्तथाऽम्मयी।। ४७ [*प्रत्यक्षा वा नृपश्रेष्ठ घृतधेनुरथापि वा । दक्षिणाभिः सुपुष्टाभिर्मिष्टानेश्च पृथग्विधैः ॥ ४८ तोषणीयाः] प्रयत्नेन द्विजा धर्मभृतां वर । तुष्टा भवन्ति वै विप्रास्तैस्तुष्टैर्मोक्षदो हरिः॥ ४९ आत्मद्रोहकृतस्ते हि यैरेषा न ह्युपोषिता । पापात्मानो दुराचारा मुष्टास्ते नात्र संशयः ॥ ५० कुलानां शतमागामि ह्यतीतानां तथा शतम् । आत्मना सह तैर्नीतं वासुदेवस्य मन्दिरम् ॥ ५१ शान्तैर्दान्तै नपरैरर्चयद्भिस्तथा हरिम् । कुर्वद्भिर्जागरं रात्री यैरेषा समुपोषिता॥ ५२ अन्नं वस्त्रं तथा गावो जलं शय्याऽऽसनं शुभम् । कमण्डलुस्तथा छत्रं दातव्यं निर्जलादिने।।५३ उपानहौ यो ददाति पात्रभूते द्विजोत्तमे । स सौवर्णेन यानेन स्वर्गलोके महीयते ॥ ५४ यश्चमां शृणुयाद्भक्त्या यश्चापि परिकीर्तयेत् । उभौ तौ स्वर्गमामुतो नात्र कार्या विचारणा ॥५५ यत्फलं च सिनीवाल्यां राहुग्रस्ते दिवाकरे । कृत्वा श्राद्धं लभेन्मर्त्यस्तदस्याः श्रवणादपि ॥५६ नियमच प्रकर्तव्यो दन्तधावनपूर्वकम् । एकादश्यां निराहारो वर्जयिष्यामि वै जलम् ॥ ५७ केशवप्रीणनार्थाय अन्यदाचमनादृते । द्वादश्यां देवदेवेशः पूजनीयस्त्रिविक्रमः ॥ गन्धैधूपैस्तथा पुष्पैर्वासोभिः प्रियदर्शनैः । पूजयित्वा विधानेन मत्रमेतमुदीरयेत् ॥ ५९ देवदेव हृषीकेश संसारार्णवतारक । उदकुम्भप्रदानेन नय मां परमां गतिम् ।। ज्येष्ठे मासि तु वै भीम या शुक्लैकादशी शुभा । निर्जलं समुपोष्याऽत्र जलकुम्भान्सशर्करान् ६१ प्रदाय विप्रमुख्येभ्यो मोदते विष्णुसंनिधौ । ततः कुम्भाः प्रदातव्या ब्राह्मणानां च भक्तितः॥ भोजयित्वा ततो विप्रान्स्वयं भुञ्जीत तत्परः । एवं यः कुरुते पूर्णा द्वादशी पापनाशिनीम्॥६३ सर्वपापविनिमुक्तः पदं गच्छत्यनामयम् । ततःप्रभृति भीमेन कृता ोकादशी शुभा ॥ पाण्डवद्वादशीनाम्ना लोके ख्याता बभूव ह ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे ज्येष्ठ शुक्लनिर्जलैकादशीमाहात्म्यकथनं नाम त्रिपञ्चाश
त्तमोऽध्यायः ॥ ५३॥ आदितः श्लोकानां समष्ट्यङ्काः-३४६०७
भय चतुष्पञ्चाशत्तमोऽध्यायः ।
युधिष्ठिर उवाचआषाढकृष्णपक्षे तु किंनाम्न्येकादशी भवेत् । कथयस्व प्रसादेन वासुदेव ममाग्रतः॥
!
* धनश्चिहान्तर्गतः पाठः क...च. ज. स. म. र. पुस्तकस्थः ।