________________
५३ त्रिपञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् । काश्यां यत्प्राप्यते पुण्यं शिवरारुपोषणात् । गयापिण्डप्रदानेन पितॄणां तृप्तिदो यथा ॥ १२ सिंहस्थिते देवगुरौ गौतम्यां स्नातको नरः । यत्फलं समवामोति केदारदर्शनान्नरः॥ १३ बदर्याश्रमयात्रायां तत्तीर्थसेवनादपि । यत्फलं समवामोति कुरुक्षेत्रे रविग्रहे ॥ गजाश्वहेमदानेन यज्ञं कृत्वा सदक्षिणम् । तादृशं फलमामोति अपराव्रतसेवनात् ॥ पापद्रुमकुठारीयं पापेन्धनदवानलः । पापान्धकारतरणिः पापसारङ्गकेसरी ॥ बुद्बुदा इव तोयेषु पूतिका इव जन्तुषु । जायन्ते मरणायैव एकादश्या व्रतं विना ॥ अपरां समुपोष्यैव पूजयित्वा त्रिविक्रमम् । सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् ॥ शति श्रीमहापुराणे पान उत्तरखण्ड उमापतिनारदसंवारान्तर्गतकृष्णयुधिष्ठिरसंवादे ज्येष्ठकृष्णापरेकादशीमाहात्म्यकथनं
नाम द्विपश्चाशत्तमोऽध्यायः ॥ ५२ ।। आदितः श्लोकानां समष्टयङ्काः-३४५४३
अथ त्रिपञ्चाशत्तमोऽध्यायः ।
युधिष्ठिर उवाचअपरायाच माहात्म्यं श्रुतं सर्व जनार्दन । ज्येष्ठस्य शुक्लपक्षे तु स्याचा तां वद मानद ॥ १
श्रीकृष्ण उवाचएतां वक्ष्यति धर्मात्मा व्यासः सत्यवतीसुतः । सर्वशास्त्रार्थतत्त्वज्ञो वेदवेदाङ्गपारगः ॥ २
युधिष्ठिर उवाचश्रुता मे मानवा धर्मा वासिष्ठाश्च श्रुता मया । द्वैपायन यथावत्वं वैष्णवान्वक्तुमर्हसि ॥ ३
वेदव्यास उवाचश्रुता ये मानवा धर्मा वैदिकाश्च श्रुतास्त्वया । कलौ युगे न शक्यन्ते ते वै कर्तुं नराधिप ॥ ४ सुखोपायमल्पधनमल्पक्लेशं महाफलम् । पुराणानां च सर्वेषां सारभूतं महामते ॥ ५ एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । द्वादश्यां तु शुचिर्भूत्वा पुष्पैः संपूज्य केशवम् ॥ ६ भुञ्जीत कृतकृत्यस्तु पश्चाद्विप्रपुरःसरम् । सूतकेऽपि न भोक्तव्यं नाऽऽशौचे च जनाधिप ॥ ७ यावज्जीव व्रतमिदं कर्तव्यं पुरुषर्षभ । स्वर्गतिं प्राप्तुमिच्छद्भिरत्रं मे नास्ति संशयः ॥ ८ आप पापदुराचाराः पापिष्ठा धर्मवर्जिताः । एकादश्यां न भुञ्जन्ति न ते यान्ति यमान्तिकम् ९ ___ महादेव उवाचइति तद्वचनं श्रुत्वा कम्पितोऽश्वत्थपत्रवत् । भीमसेनो महाबाहुस्तदोवाच गुरुं प्रति ॥ १०
भीमसेन उवाचपितामह महाबुद्धे शृणु मे परमं वचः। युधिष्ठिरश्च कुन्ती च तथा द्रुपदनन्दिनी ॥ ११ अर्जुनो नकुलश्चैव सहदेवस्तथैव च । एकादश्यां न भुञ्जन्ति कदाचिदपि सुव्रत ॥ ते मां ब्रुवन्ति वै नित्यं मा भुक्ष्व त्वं वृकोदर । अहं तानब्रवं तात बुभुक्षा दुःसहा मम ॥ दानं दास्यामि विधिवत्पूजयित्वा च केशवम् ।।
१. त्र नवास्ति ।