________________
aanand
CARRIER
कृष्ण
बलरा
कृत
R EARSANEL
श्रीः॥ महामुनिश्रीव्यासप्रणीतं पद्मपुराणम् ।
तत्र षष्ठमुत्तरखण्डम् ।
भय प्रथमोऽध्यायः । [ऋषय ऊचुः• · श्रुतं पातालखण्डं च* त्वयाऽऽख्यातं विदां वर । नानाख्यानसमायुक्तं परमानन्ददायकम् ॥१
अधुना श्रोतुमिच्छामो भगवद्भक्तिवर्धनम् । पाने यच्छेषमस्तीह तब्रूहि कृपया गुरो॥ २ म सूत उवाच
शृणुध्वं मुनयः सर्वे यदुक्तं शंकरेण हि । पृच्छते नारदायैव विज्ञानं पापनाशनम् ॥ ३ एकदा नारदो लोकान्पर्यटन्भगवत्मियः । गतोऽदि मन्दरं शंभुं प्रष्टुं किंचिन्मनोगतम् ॥ ४ तत्राऽऽसीनमुमानाथं प्रणिपत्य शिवाज्ञया । उपविष्टः समादिष्ट आसनेऽभिमुखो विभोः॥ ५ प्रच्छ इदमेवेशं यन्मां पृच्छय सत्तमाः ॥
नारद उवाचदेवदेवेश पार्वतीश जगद्गुरो । भगवत्तत्त्वविज्ञानं येन स्यात्तन्ममाऽऽदिश] ॥ ७
उमापतिरुवाच.. शृणु नारद वक्ष्यामि पुराणं वेदसंमितम् । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ८
प्रथमोत्तरकीर्तिः स्यात्पार्वत्याख्यानमेव च । जालंधरं तथाऽऽख्यानं श्रीशैलाख्यं ततः परम् ॥ हरिद्वारस्य व्याख्यानं विष्णुपादोद्भवां तथा। प्रयागतीर्थ ते वक्ष्ये दशाश्वमेधिकं च तत् ।।१० 'तुलसीमहिमा चैव शङ्खचक्रगदादिकम् । द्वारकायास्तथाऽऽख्यानं महोत्सव विधिस्ततः ॥ ११ तडागजं तथा पुण्यं वापीकूपप्रपादिक(ज)म् । गाणपत्यं ततो वक्ष्ये वैष्णवागममेव च ॥ १२ जीर्णोद्धारस्य माहात्म्यं मन्दाकिनीसमागमम् । साभ्रमत्यास्तु माहात्म्यं माहात्म्यं तीरज तथा स्त्रीशूद्राणां तथा धर्म यथोत्तरश्च धारणम् (?) । उमामहेशसंवादे प्रोक्तं नामसहस्रकम् ॥ १४ 'कैलासतः समानीतं नारदेनाग्रजन्मना । लोकानां ब्राह्मणानां च क्षत्रियाणां विशेषतः ॥ १५ स्त्रीशूद्राणां विशेषेण पठितव्यं समाहितः । इदं पवित्रं परमं पुण्यमायुष्यवर्धनम् ।। ___+ धनुश्चिह्नान्तर्गतग्रन्थस्थाने रु. पुस्तकेऽग्रे लिखितो प्रन्य उपलभ्यते-नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवी सरस्वती व्यासं ततो जयमुदीरयेत् । अज्ञानतिमिरान्धस्य ज्ञानाअनशलाकया। चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः । * भत्र चकारेणानुक्तं सष्टिखण्ड (क्रियाखण्ड) समुच्चीयते । - १ न. स्यात्पर्वताख्या । २ स.द्भवं त। ३ झ. 'म तथा वन्यैश्च । न. 'म तथा त्याज्यश्च । ४ म. 'बादं प्रो।